पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेदस्य पन्नयुष्यादितिोकित्प्रीत्या यन्नपुणादिलक्षणो भेद इति न प्रती यते; अपितु प्रतियोगिकभेद एव प्रतीयते ! अत्र भन्थे तु सजांनीयश्रूयः विजातीयरूपो भेद इत्युच्यते । कथमनयेरैकथ्यैमिति न लोद्रनीथम् (:) - तथापि भरव्यवहारदर्शनादोध इति द्रष्टव्यम् । तस्यैव पञ्चनािित । “ यथैर्णनाभिः । इत्यादिना भूतयोनिवस्यैव प्रपञ्चनदित्यर्थः । स्वति । यस्य श्रह्म अमतम्-अनेिवक इति निश्चयः, तस्य तद्रक्ष मतम्-सम्यक् ज्ञातम्; यस्य तु विषयतया ब्रह्म भतम्, न स ब्रह्मा वेद; अविज्ञातम् = विजानतां विषयत्वेनाविज्ञतम्; यश्राव्दविजानतां विषथत्वेन विज्ञातमित्यर्थः । ज्ञात्वनिषेधपरमिति । यद्यपि * न दृष्टः ? इत्यस्य दृष्टः = चक्षु जैन्याया अन्तःकरणवृतेः द्रष्टारम्= स्वरूपभूतचैतन्येन व्याप्तारं तस्वा अपि भासकं तद्भास्यथा चक्षुर्जन्य अन्तःकरणवृत्या न श्येः । प्रत्यगात्मा द्वोचरो न भवतीति ज्ञेयत्वं प्रतिषिध्यत इत्येव परैरर्थोऽभिहितः---तथापि ज्ञेयत्वमतिषेधे ज्ञातृत्वनिषेधस्यापि सिद्धिमभिप्रेत्योक्तं ज्ञातुत्वनिषेधपरं ऋधक्यमाहेति । केवितु-मृणबाछेकदेशि भिस्तथा व्याख्यातम्; तदनुसारेणैतदुक्तम्; येछन्नन्तरं तु सिद्धान्ते, किं दृष्टरिति पञ्चमी बष्ठी वे ? विकल्पभुखेन

ित स्वष्टीकरष्ठसेि न तदनुपपादन दोष इति

मन्यन्ते । सामानाधिकरण्येनेति छेदः । सामानाधिकरण्यै हेि धावार्थे दृष्ट मिति । सामानाधिकरण्यं हि चतुर्धा:- अध्यासे सामानाधिकरण्यम् । अपवादे सामानाधिकरण्यम् । विशेषणविशेष्यभावे साम्नधिकरण्यम् ; ऐक्ये सामानाधि करण्यं चेति । अध्यासे सामानाधिकरण्यम् “ नाम ब्रहेत्युपासीत” इत्यादौ । अपवादे सामानाधिकरण्थं नाम, *थद्रजत्मभात् सा शुक्तिः' इति; पूर्वोत्पन्नरजतमतीत्थप वादार्थत्वात् सामानाधिकरण्यस्य । इदमेव हि बाधार्थसामानाधिकरण्यमेित्युच्यते । विशेषणांवशेष्यभावे सामानाधिकरण्यं नीलमुत्पलमित्यादौ । ऐक्ये सामानाधिकरण्यं कोकिंक्रः पिक इत्यादौ विकारो घटादिसंस्थानं नाभधेयं चेति । अत्र चः एवार्थः स्वार्थे च धेयप्रत्ययः: नामधेयं च नाममात्रमेव हीत्यर्थः । एवं हेि