पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोऽहं स च त्वम्' इति श्रोकस्तत्रैवांशे थेोडशाध्याये आदिभरतोपदेशान्ते क्षेोकः । “ विभेदजनके " इति शोकः भ्रांशे सप्तमाध्याये केशिध्वजस्य योग शक्तिमदीश्वरादिसंकलरूपज्ञाननिवत्यें इति । शक्तिमान् ग्र ईश्वरः तत्संकल्परूपज्ञानन्वित्थे इत्यर्थः । शक्तिसङ्कृतज्ञाननिवल्यं इति यावत् । ज्ञानमात्र निघत्र्यत्वस्य विवक्षितत्वादिति । अत एव छत्रपटुकार्देिवैधुरूपनियमसहकृत सेतुदर्शननिवत्थैपाधादौ नातिव्याप्तिः । प्रबलभ्रान्तिज्ञाननिवत्यति ? नवृत्तिर्हि स्वाभावः; स च कल्पिताकल्पितसाधारणः । ततश्च भ्रान्तिज्ञानेन प्रबलेन् 'शुक्तिः (जतं:)नास्ति’ इति कल्पना भवत्येवेतेि कल्पितोऽभावस्तजन्य इति तन्निवत्येवं सत्यन् तस्योपपद्यते । यद्वा * नास्ति ? इति प्रतीयमानत्वमेव निवृति:: सा च सत्यर सस्यापि संभवतीति भावः । न तु निवृत्तत्वमितीति । यद्यपि निवृत्तश्वमित्युक्त निवर्तिष्यमाणमिथ्यापदार्थाव्याप्तिः, तथापि ज्ञानजन्यनिवृतिप्रतियोगित्वमिति नोक्त मित्थन्न तात्पर्यात् । प्रतीयमानत्वयथावस्थितज्ञाननिवत्थैत्खण्डद्वयेन स्यातिबाधपर्यव सितेन तत्साध्यमसद्विलक्षणत्वे सति सद्विलक्षणत्वं लक्ष्यते; असतदेव हि लक्षणं विवक्षितमिति स्वसिद्धान्तमाविष्करोति – अनेन लक्ष्णेन सदसद्वैलक्षण्यं फलेित मित्यादिना । सर्वज्ञत्वादिगुणकत्वेन प्रतीते ब्रह्मणि कथं वाऽध्यास इति । ननु सर्वज्ञस्याध्यासद्रष्टत्वेन परं विरोधः, न त्वध्यासाधिष्ठानत्वेन; न च सर्वज्ञ त्वादिगुणकत्वेन प्रतिपन्नत्वं किंचिज्ज्ञत्वाध्यासाधिष्ठानत्वविरुद्धमितेि वाच्यम् अध्यासदशायां तथा प्रतीत्यभावात् । ततश्च कथमयमाक्षेपः ? कथं वा सर्वज्ञत्व गुणानन्वयेन परिहार इति चेत् - न; सर्वज्ञत्वादिगुणकत्वस्य कल्पित्वेन क्थमध्य साधिष्ठानत्वमितेि चोद्याभिप्रायसंभवात् । (अविद्यारूपदोषनिरूपणम्) एकस्या एवावस्याद्वयमिति । अशद्वयमित्यर्थ । नात्र बहुवचने तात्पर्यमिति । येनः तद्वहुवं प्रामाणिकं स्यादिति भावः । अदिति