पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'; मिति मन्त्र्य म् ३. प्रतिपद्यतेत्यर्थः । अत एव हि शांक २भाग्ये, • ॐा मेनि मनपत्न्यः !) इत्युक्तम् पासनसमर्थन्परत्वाभावान् ! केचित् ननु च सकलभेदनेिवृत्तिः प्रत्यक्षविरुद्ध'इति भएप्पस्यायमर्थ ---सकलभ३|- काविति शङ्कायामि ि। अयमर्थः –कचिन्मूलमूलेभा, कचित् परेक्षत्वादिः विति । उत्तरत्र सर्वेषां प्रयोजकानां निसिप्यमाणत्वात् । तुल्यत्वे सति दुष्टक्ष्णजन्यत् तदभावथोर्चाध्यबाधकभावप्रयोजकचे शङ्किते तुन्यस्वस्थ प्रयोज.त्वनिराकरणमनुति मित्याशङ्कय व्याचष्ट-तुल्यत्वे सति दुष्टकारणेत्यादि । तुल्यशब्दः प्रयुक्तः इति । तुल्यकशध्दः प्रयुक्त इत्यर्थ । तुल्यशब्देनैकदेशेोपादानमिति । तुल्यवस्यपि हेतुत्वप्रसक्ति सद्भावेन तन्निषेधार्थे सुल्यवशब्देन विशेषांशीपादानं युज्यत इत्यर्थः। तुल्यत्वे सतीत्यस्य विवरणे विपरीताबल्य वैल्यकारणाभात्रे सतीतिं । तुल्यत्वशब्देन विशेषणविना विशिष्टोपस्थानं छि2मित्यस्वरसादाह यद्वा अप्रयोजकत्वेनेति । तुल्यत्वं दृष्टान्ततयानूदितमिति । केवलतुल्यत्व मित्यर्थः । तर्हि प्राधान्येन शङ्किस्य तुल्यत्वे सति दुष्टा२ण जन्यत्वतदभावरूप प्रयोजक्स्यात्रानुपादानात् तस्योजकत्वं न प्रतिपादितं स्यादित्याशय, आदिशब्देन तदुपादानमित्याह-वैषम्यक्ष-तराभावे सतीति । विविधविकल्पशब्दः श्रपञ्च