पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषणं भेदविशेषणै बेति । षष्ठीसमासक्षे पञ्चविशेपणम्; :र्भधारये तु भेदवि शेपणमिति भावः । कार्यानिद्येति । उक्त हि वाचस्पतिना आद्यमादे–“अनिर्वाच्या विद्याद्वितयसचिवस्य ') इति । सद्य त्याने च, “एकःऽनादिर्भाश्रुपा देवताधिकरणे वक्ष्यते; अन्या च पूर्वपूबैविभ्रमसंस्का: ! इतेि । शंकरभाष्ये च * एवमविरुद्ध प्रत्यगात्मन्यनारमाध्यासः । तमेवंलक्षण-ध्यास् पछिडा अविद्येति मन्यन्ते ? इति भेददर्शनस्याविद्यात्वमधिष्कृतम् ! अभ्यामिनि परस्याभिप्राय इति । अन्यपरम् अतो न प्रत्यक्षबाधकमिति परस्याभिप्राय इत्यर्थः । ( अभेदश्रुतिप्राबल्यम् ) ननु भेदादलम्बिनो बाध्य-वं सञ्जयेते त्यापाद्नं न संभवति, तस्येष्टा पादनत्वादित्याशङ्कया, तस्य पि बाध्यत्वे तत्प्रयोजकं दुष्टकारणजन्यत्वमपि स्यादित्य निष्टा दिनमाहेत्याह - निर्दोषमुक्तमिति । दुष्टकाणजन्यत्वेऽनङ्गीकार इति ननु - ब.४त्वं वक्तव्य ; दुष्टकरण नन्थानं च न संभवति; अतः कथं निर्वाह इति चेदिते, सयनियुक्तर्वाध्यत्वमङ्गोक्रियत एव ; दुष्ट रणजन्यत्वं नास्तीति यदुक्त तदप्यङ्गीक्रियते; बदुतं * कथं निर्वाहः ' ति तन्नङ्गी क्रयत इत्येव वक्तव्यम् : कथं दष्टक२णजन्यत्वेऽनङ्गीकार इत्युक्तिरिति चेन् - न ; 'क निर्वाहः' इत्यस् दुष्टकारणजन्यत्वमपि स्यादित्यत्र पर्यवसानमिति अगुवादिनवेनादोषात् । वस्तुतस्तु ज्योतिष्टोमादिवाक्ये भेदवासनारूपोषस्य वा तात्पर्यमरुषपुरुषापराधदोषस्य वा स्त्वसङ्गादिति बोध्यम् । केचित्तु – भेदवासनाजन्यतया भेदप्रत्यक्षस्य बाध्यत्वे ज्योतिष्टोमादिवाक्यजन्यभेदज्ञानस्यापि भेदवासनारूपदोषजन्यतया वाध्यत्वं स्यत् न चेष्टापत्ति , अपौरुषेयत्वेन निर्दोषत्वस्य त्वथैव प्रतिपादितादित्याशयेन शङ्कत इत्वे “ननु च ?’ इत्यादिभाग्यावतारिकामाहुः । अस्मिन् पक्षे, * भेदावलम्बिन इत्यादिभाष्यस्वरस्यमस्ति । ग्रन्थस्यानिर्धारितान्यतरबाध्यत्वपत्वे तत् पीडयेतेत्यादि द्रष्टव्यम् । प्रमित्युत्पत्तिक्रमादिति । एतस्य प्रयोगशास्त्रज्ञया प्रतिप्रयोगमावृत्यैव बोधकत्वात् प्रयोगभेदाश्रयममितिनिबन्धनं पौर्वापर्यं सुवचमिति भावः । एकस्मिन् प्रयोगे यौगपद्येनापच्छेदे सतीति । यदोढ़ातृप्रतिहर्युगपदपथ्छेदो भवति, तदा