पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्य तात्पर्यम् । अतश्च मृषावादिमते कर्मविचारस्य प्राह प्रवृत्तिनेियभाभावान् तद्वेदो५मदों न स्यादिति मलभकं वेदितव्यम् । स्वपच्छेदन्यायी नान्तरतीति न हि तत्फलभूतनिर्गुणत्वप्रतीति दर्श परसंनतिपन्नमित्यत आह-जश्चन् क्रीडन् रममाण इत्यादि इति । निरू पको हि निणपरत्रह्मवेदनाधिकारीति।

  • निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः ।

दास्तेऽनुकमध्यन्ते सविशेषनिरूप बर्शकृते मन्स्येष्ठां सगुब्रह्माशीलनात् । तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् । इत्युतेरिति भावः । यद्वा यः सर्वज्ञ इत्यादिवाक्याना,पीति ! अस्यां थाज्ञ यम् समु त्रह्मा णम् वाक्ये वैलक्षण्येन निर्देशस्यास्वारस्यम् ! किंच “उपासनपराणाम् ? इत्यस्य सर्वेषा मुपासनपरत्वादित्यभिप्रायाश्रयणं च किष्टमितेि द्रष्टव्यम् । (सत्यज्ञानादि समानाधिकरणवाक्यार्थ: } अन्यथा द्वेकेष्विति हि वक्तव्यमिति । द्वयोरेकस्य च बहुत्वोपबनक त्वादिति भावः । “एकस्मिन्नर्थे वृ;ि'इथकशब्दस्यैकत्वसंख्या-प्रधानत्वान्यत्वादि काचित्संभचालक्षणस्य न सभ्यक्त्वमित्याशङ्कय समानपदव्याख्यानचादेकशब्दस्य विवक्षितार्थलाभ:संभवतीत्यभिप्रायेण समानाधिकरणशब्दयोरर्थमाह-समानमेकमधि काणमिति । ततश्च, * भिन्नप्रवृत्तिनिमित्तानाम् ? इतेि सामानाधिकरण्यनिरुक्ति व्याख्यानसमये, “एकस्मिन्नर्थे ।) इत्यस्मिन्नेशे व्याख्यातव्ये समाधिकरणशब्द साधारणपर इति । न चैवमन्योन्याश्रय इति वाच्यम् ; परस्परसाहचर्थस्य 'गुरु भार्गवौ ? इत्यादावर्थविशेषप्रतिपादकत्वदर्शनादिति भावः । न चैकशब्दस्यैकसंख्या परत्वे कानुपपत्तिः ? नीलोत्पलशब्योरेकत्वसंस्ल्याश्रयर्थवृत्तित्वसंभवादिति वाच्यम् ;

  • बहून्युत्पलानि 'इति शब्दयोरेकत्वसंख्याश्रयभूतार्थवृत्त्विासंभवेन सामानाधिकरण्या