पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'

+ ; नीलान्युत्पलानि ? इत्यत्र स्पष्टयिष्यते । पूर्वोक्तार्थः सावीयानिनि । विवक्षार्थ -- g i अङ्गीकर्तव्यत्वात् । तस्माद्विशेषणविभक्तः साधुत्वार्थकमेव: न त्वैक्यार्थकत्व चत्- न प्रकारतया भानस्यानुभवसिद्धत्वेन तदर्थ लक्षणाश्रयणेऽपि कर्मत:रयेऽभेदस्य संसमर्यादा भानस्यैवानुभवसिद्धत्वेन न तत्र लक्षणेत्याशयान् । केचितु-* एक स्मिन्नर्थे वृत्ति । इत्यध्यैकार्थवृत्तिमद्विभक्तिकृयत्वमित्यर्थः । ततश्च विशेषण वेिभतेर्विशेष्यविभक्त्यावयान् विशेष्यविभकधर्थानुवादितया साधु मानार्थश्वमेव । विभक्तचैक्योधनं वृत्तिशब्देन विवक्षिप्त 'मित्यस्यापि तत्रैव तार्यम् । अत एव घटस्य स्वरूपम् ? इत्यादावपि नातिप्रसङ्गः; तत्र विभक्तोर्मिमार्थत्वात् । नन्वेवं देवदत्तः पचति ' इत्यत्र सुडिोः सामनधिकरण्यं न स्यात्, तिङो लादि (पतिरिक्तार्थाभिधायित्वादिति चेत्--; तत्र सामानाधिकरण्यध्यवहारस्यामुख्य एकशब्दस्य साधारणार्थनमुक्तं विस्मृस्य चोदयति - भक्षु नीला न्युत्पलानीति ! समभिव्याहृतपदान्कुरेति । समभिव्याहृपदान्तरे स्थापिता कारान्तराधिकरणवृत्तित्वमेवैःार्थवृत्तित्वम्ः न तु व्यक्तिद्वधावृत्तित्वमित्यर्थः । नील खलेकपीतिकान्यायेन युगपदुपस्थितानामन्वय इति पक्षे आह-संभवेऽपि विशेष नामिति । प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिश्चेति । अन्न केचित्---'प्रवृत्तिनिमित्तभेदाभावेन ' इत्येतत् पर्यायत्वे, पदान्तरवैयथ्येऽपि हेतुः;