पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतः काकक्षिन्यायेन पूर्वत्राप्यन्ये वक्तव्य स्वादीनां प्रवृत्तिनिमित्तानां भेदस्य सत्वात् कथं पश्यध्वनिति वाच्यम् । सत्यत्वादीनां शुद्धादन्यत्राभावेन सत्यादिवाक्यानां लक्षाग्रः स्वरूपमlपरत्वेन शुद्धेऽपि तदसिद्धा प्रवृतिनिमित्तभेदाभाचेन पर्यायस्वं स्यादिति वदन्ति । अन्ये तु पर्यायत्वमन्यू: नानतिरिक्तार्थत्वम् ; विशेषतो विशेप्तश्चानतिरिक्तार्थकवम् । तत्र प्रवृत्तिनिमित भेदाभावमात्रं न हेतुः ; भिन्नविशेष्यभिप्रायेण प्रयुक्तमोटकुम्भशब्दयो निमितभेदाभावेऽप्युक्तपर्यायत्वाभावात् ; अतः सामानाधिकरण्यलक्षणहानावेव हेतुरिति वदन्ति । अत एव जगत्कारणत्वेति । यत एव सत्यज्ञानादिशब्दान्मनृत जडपरिच्छन्नविरोधिस्वस्योपस्थापकत्वम्, अत एव सत्यज्ञानादिपदैः कारणत्व शङ्कितानृतजढादिभ्रन्तिव्युदासः क्रियत इत्यर्थः । व्या :त्यभेदेन यथा न पयां यत्वमिति । काप्0थैरक्तिमादीनां भिन्नतथा तत्तदवच्छिन्नव्यावृत्तीनां (वृत्तिनिमित्तान) भेदात् यथा अपर्यायत्वमर्थवत्वं चेत्यर्थः । न चानृतजडपरिच्छिन्नव्यावृत्तीनामपर्याथ स्वसिद्धयर्थे भेदस्याभ्युपेतत्वे कथमेकार्थत्वं सेिध्येदिति वाच्यम्, पदार्थोपस्थिति दशायां व्यावृतीनां भानेऽपि वाक्यार्थप्रतीतेिदशायां तत्तद्यावृत्युपलक्षितस्वरूप मात्रस्यैव प्रतीयमानतयैकार्थत्वविरोधात् । न च वाक्यार्थप्रतीतिदशायामपि व्यावृति वैशिष्टयं भासतामिति वाच्यम् – शैवल्यस्वरूपमालबुभुत्सायामेव काणदिव्या वृतमित्युत्तरस्यावतीर्णता अस्य वाक्यस्य स्वरूपाििक्तार्थप्रतिपादकत्वासंभवात्। अत एव सत्यज्ञानादिवाक्यानां ब्रह्मस्वरूपमान्नमश्नोत्तरतया व्यावृत्तिचैशिष्टयाबोधकत्वम् । अत एव संसर्गागोचमाजनकत्वलक्षणमखण्डार्थवं युज्यत इति भावः । केचितु अनृतजडपरिस्छिन्नव्यावृत्तिवैशिष्टयं सत्यज्ञानादिवाक्ये भासत एव । न चैवं संसर्गा गोचरप्रमजनकत्वलक्षणमस्खण्डार्थत्वं भज्येतेति वाच्यम् – अभिन्नविशेषणविशेष्यार्थ त्वरूपाखण्डार्थत्वस्य चैशिष्टयगोचरत्वेऽष्यविरोधात् । सत्यपद्भजन्यप्रतीतिविषययोरेव विशेषणविशेष्ययोर्वस्तुतो भेदरहेिलयोव्यवृत्तिब्रह्मस्वरुपयोरेव ज्ञानपदजन्यप्रतीति विषयवेिशेष्यविशेषणत्वात् । ब्रह्मस्वरूयायां अमृतव्यावृत्तडव्यावृत्तिरूपचे विशेष uयोव्थव्रत्येोभेदाभावात् । न चैधमेकप्रव्रतिनिमित्तकतया पर्यायत्वं स्यादिति