पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भः व यम् ५

  • ?

यः न् लक्षणयैवेत्यभ्युपगन्तव्यमियरुचे हि – लक्षण:भ्युपगमेऽपीति । नुक्ष ३ . समान् ३छ्

त्वस्य संसर्गपतीतौ वाक्यस्यखण्डार्थत्वभङ्गप्रसङ्गात्तस्य सत्यत्वादिसुन्धशीलत्वात् । न वैवं समानविभक्तिबलादैक्यतात्मेनिश्चय इति पूर्वग्रन्थविरोध इति वाच्यम्-प्रति पदिकार्थमात्रप्रक्षेोत्तरबेन ब्रह्मस्वरूमात्रे तात्पर्यावगमदिति तदभि यादिति वर्णयन्ति । सत्यज्ञानादिगुणाः प्रतीयन्ते ? इति परिचोदिते मतिं, * नेत्युच्यते ? इति वदन प्रतीत्यलापदोषः स्यादिश्याशङ्कयाह-नेत्युच्यत पदानामेकाभिधेयपर्यवसानमिति । एकस्य पदस्याभिधेयन् [ एकभिधेयम् । तत्र पर्यमानम् ?] एकप्रातिपदिकार्थमात्रनिष्ठत्वमित्यर्थः । न तु वाक्यस्येत्यर्थ इति । न वाक्यम्प्यखण्डार्थं स्यादिति भावः । पदानामेवैकार्थधर्यसायिन्वमिति । एवकारो न्निक्रमः ! पदानामेकपातिपदिार्थयैवसायित्वमेवाखण्डार्थत्वम्; न त्वेकधानार्थपर्यवसायित्वभावमित्यर्थः । ततश्च पदानामेकार्थपर्यवसायित्वे वाक्य स्यापि तदन्त्येव ; बाक्यस्यैकार्थधर्यवसायित्वे पदानामपि तदस्त्येव ; पदव्यति रेकेण वाक्यस्याभावादिति शङ्का प्रयुक्त । कृत्रुघाक्येनेति ! 'विशेधा भेदेन अर्थभेद'इत्यंशेन विशेषणमात्रपरत्वे दूषणमिति भावः । विशेषण भेदेलेसेि व्याख्येयं पदम्। । युगपदभिधानपक्षे दूषणमुक्तं भर्तीति । इदभुपलक्षणम्, क्रमेणाभिधानपक्षे विशेषणान्तरान्यो बोध्यत इति द्वितीयवेिकरुपे ऽन्योन्यसमवायरूपदूषणमुक्तमिति द्रष्टव्यम् । सामानाधिकरण्यलक्षणासिद्धिरि