पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बल वर्णनात् उपनिषद्वयेयु अन्यादृशपूर्वोत्तरसंदर्भानुरूपार्थान्सरवर्णनास ज्ञायते अथापि मुण्डकविषये एतदीयभप्यव्याख्थातन् पाठादेदीयभावयकाशिकादशैितं मुण्डकपट्कwाठ १५ श्रीभाप्यश्रुतमकाशिकानुरोधीति प्रतिपत्तव्यम् । तत्रतन्न मूलं किं श्रुतमकाशिकादरीित्यैव व्याख्येयम्, उतन्यथेपि व्याख्यातुं शक्यम् , अन्यथैन् | व्याप्येयमिति मूलाक्षराणि काक्षराणि च सावधानं त्रिभृश्यानु चिन्तयतोऽस्याचार्यस्य तदक्रयग्रा घेदान्तार्थविज्ञानैक,भोगः) चानुसंधीयमान। तथाऽस्माभिर्वर्तितन्यमित्याशामवश्यमेव रसिकेषु विज्ञानार्थिषु विदध्यातः । श्रुतप्रकाशिकतः पूर्वमेव श्रीप्यस्य नेि व्याख्यानान्यासन् । तथापि तेषां प्रतिभाण्याक्षरविहिविवरणत्वाभावात् कचिद् गहन्त्वत् कवित स्वतन्त्र प्रासङ्गिकविचारबहुलत्वाच तांद्वलक्षणा तत्सर्वो जीविनी सेयं टाकैव कथञ्चित् सुरक्षि ताऽऽसीत्। थुनप्रकाशिकाचार्थेणैव श्रुमदीपिकेनि लची काचिन् टीका न्यमन्धि । एवं भावपकाशिका: पूर्वमपि तूले कति किञ्चित् टाकयाख्यानमासीदिति तूलिका नान्नाऽ ग्रन्थेलेल्वादप्यवगम्यते । नूने सा तूलिका वाधुलश्रीनिवासाचार्यविरचितः। श्रीवेङ्कटेश्वरकोशालग्रे अमुद्रिता दृश्यमानैव स्यात् । अस्यपरं 5ाख्यानं तात्पर्यदीपि ख्यम्, थस्य कर्ता क इतेि न ज्ञायते । गुरुभावप्रकाशिका लक्ष्मणार्यकृता काचिदति । तत्र गुरुशब्दाधिक्यादेतदुच्रकालकृत्वं तकर्यते । एवं चम्पकेशीयं चम्पकेशाचार्यकृतमप्यस्ति । विस्तृतत्वात् श्रुतपकशिक्रायः प्रत्यक्षरविवरणे बर्धते ग्रन्थ इति व्याख्या:ारः सर्वेऽपि गच्छद्रयारूयानमेव चिकीर्षन्ति स्म । तस्माद् बहु परित्यक्तमपि भवति । अ1ः सर्वमपि व्याख्यानं सर्वमवगाह्यस्पटुमध्यसायकाना३श्यकमेव भवति, यदि इतः परमपि केचिद् व्याख्यातुं व्यबस्येयुः ।' के नु धार्मिकाः तथ। प्रकर्तप्यन्ते, यथ! सर्वेऽपि