पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता त्यर्थ इति । एकत्रस्तुमात्रास्वरुपमानाधिकरण्यलक्षणसिद्धिरित्यर्थः । चोद्य परत्वरू:सामानाधिकरण्येऽवश्यंभावमाशङ्कय एकवस्तुमात्रपरवेऽप्यपर्यायत्वं पदान्तरा तया दूषणद्वय एव तत्पर्थम् । तत्रैकस्तुमात्रपरत्वे पर्यायत्वं पदान्तरवैयथ्यै च स्यात् । तस्य कथंचित्परिहारे एकवस्तुमात्रनिष्ठत्वरूपसामानधिकरण भङ्गनसङ्ग इत्येवं परतया टीकाग्रन्थेोऽपि योजनीथ इति वदन्ति । व्युदासस्तु फलित इति । अयं भाद्र सत्यपदेनैवानृभ्रान्तिव्युदा: ; ज्ञानपदेनैव जडभ्रान्तियुदास : ; अनन्तपदेनैव च परिच्छन्नभ्रान्निध्युदास: ; अनृजब रिच्छिन्नव्यावृत्युपस्थितेस्ततत् दाधीनत्वात् ; यथा अि ज्ञाभ्यामवगनस्वरूपस्यैव प्रत्यभिज्ञाविषयत्वेन विषयकृनविशेषाभावेऽपि कालद्वयप्रति ज्ञायां दृश्यते, एवै सत्यपदबन्योपस्थितेरनृप्रतिसंधानपूर्विकाया एवानृम्रान् िनेिवर्त कत्वम्; जडतिसंधानपूर्विकाया एव ज्ञानपदजन्योपस्थितेर्जडभ्रान्सिनिवर्तकत्वमित्येवम नृतजडपरिच्छिन्नध्युदासः फलित इति भावः । प्रयोजकरूपेणेति । अनेकपदाथै संग्राहकानूतत्वाछाकारेणेत्यर्थः । (एतस्य कारणत्वानुवादेन) लक्षणत्वादिति । लक्षणत्वविधिपरव दित्यर्थः । उपलक्षणं नाम चन्द्रस्येति । मायाशबलसगुणत्रह्मागतं कारणत्वे तदनुगतस्य लिक्षयिषिाखण्डचैतन्यस्य तटस्थतयोपलक्षणम्, शाखाग्रमिवातन्निष्ठ चन्द्रमसः । तस्य प्रकृष्टप्रकाशत्वमिव सत्यज्ञानान्दरूपं स्वरुपलक्षणम् । न चावश्यमपेक्षितेन सत्यज्ञानानन्दवरूस्वरुपलक्षणेनैवेतच्यावृतिसिद्धेर्जगत्कारणत्व रूपतटस्थलक्षणे व्यर्थम्; मन्द्रादौ तु 'प्रकृष्टप्रकाशः' इत्यनेनैव स्वरूपे प्रति पलेऽपि तद्दिदृक्षया चन्द्रबुभुत्सोर्गगने मनश्चक्षुर्विक्षेपे बलेशः स्यात् , स मा भूदिति देशविशेषे चक्षुर्नियमनार्यतया तटस्थलक्षणमुपयुज्यत इति वक्तुं शक्तयिित वाच्यम् प्रकरणपदादिसंकोचकभावेन त्रिविधपरिच्छेदपरिपन्थिनिरतिशयब्रह्मत्ववाचिब्रह्म