पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जादुपादानत्वस्य ब्रह्मणि वक्तन्यवेन तटम्यलक्षणसाकल्यातू : म्यन्पबिशेषप्रतेि पत्यर्थतया स्वरूपलक्षणस्याप्यावश्यकत्वमिति हि मृषादिनां मतनिति भावः । इनि । आनन्दमाधिकरण इति सा चात्र लक्षणावृत्तिर्विवक्षितेति ! इदं तु 'तात्पर्यादागतः ? इतेि पक्षे ३त । “तेन च पूजायाम्' इति षष्ठीसमासनिषेधात् भूनक्तन्तेन, “ कर्तृकाणे कृता बहुलम् ? इाते तृतीयामास इति भावः । तात्पर्याविरुद्धेति । यत्र कचिदिति शेषः । न हि तात्पयांविरुद्धस्थले मुल्यार्थः स्वीकृत इत्येनावा तार्यविरुद्धस्थलेऽपेि मुरयार्थे एव स्वीकर्तव्य इति निर्बन्धोऽस्तोfी भावः । अभ्युपगमहेतुमद्भावादभ्थुए गम: फलित इति । वस्तुगत्याभ्युपगम्भावेऽप्यकामेन्प्यभ्युपगन्तव्यमिति भावः । (सर्वलाक्षणेिकत्वे प्राभाकरोदाहरणम् ) लक्षणया प्रतिपाद्यत इति । “ स्वर्गकामो यजेi ! इत्यादौ हि स्वर्गकामरूपनि योऽयं प्रति क्रियां लिङ्कादेन कार्यतया बोधयितुमशक्या । कामी हि काम्यदन्यत् काम्यायवहितसाधनमेव कार्थतया अवैति ; न तु व्यवहितसाधनम् । क्रियारूप साधनं तु अस्थयित्वेन काम्याव्यवहितसाधन्स्वाभावान्न कामेिनियेोज्यान्वययोग्यम् । तस्मात् फलपर्यन्तस्थाय्यपूर्वमेव. लेिडो वाच्यमिति सिद्धे, लोके क्रियारूपे कायें प्रयुज्यमाना लिङ् लाक्षणिक्ये, नानार्थवस्यायाध्यवादिति हि प्रभाकरै रभ्युपगम्यत इति भावः । तदन्विताभिधायिनामिति । निमीलनपद लाक्षणिकार्थान्विताभिधायिनामित्यर्थः । तत्कार्यसमर्पकपदलाक्षणिकत्व इति । लाक्षणिकत्वे प्राप्नुवति तद्धेतुनान्येषामपि लाक्षणिकत्वमित्यर्थ ; न तु हेतु हेतुमद्भात्र इति श्रमितव्यम्, तस्याप्रसक्तः । न हि पदान्तरलाक्षणिकत्वं पदान्तरलाक्षणिकत्वे . प्रयोजकम्; अपितु . मुख्यार्थासंभव एव । ततश्च क्रियातिरिक्तकार्यरूपमुख्यार्थासंभवेन क्रियातिरिक्तकार्यप्रतिपादकलिङः क्रियाकार्य 13