पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिरिचिता प्रतिपादने लक्षणावदितरपदानामपि क्रियातिरिक्तक्रार्थान्वितरूपमुख्यार्थासंभवेन तदर्थप्रतिपादकानां क्रियान्वितार्थप्रतिtदने लक्षणवश्यंभाव इति भावः । अत एव वक्ष्यति – विशिष्टस्थायिकायैकदेशस्त्वप्रहाणप्ये यदि । किं विशिष्टकायै कदेश इति । कारकविशिष्ट यत्क्राथै तस्यैकदेशो विशेपणं विशेष्यं च, तच्छक्त मित्यर्थः । इदं च कारकपदानां क्रियापदानां च साधारणमिति भावः । लिङ,दिः कार्यमात्रपरः स्यादिति । ननु लोके कार्यत्वाश्रयस्य क्रियास्वरूरस्थ प्रकृत्युपातः त्वात् कास्त्रभात एव लिङादेः शक्ति :; यथा एकश्चनादीनामेकत्वादिसंख्यामात्र वाचित्वम् ; न तु तदाश्रयवाचित्वम्, तस्य प्रकृत्युषाक्तत्वात् । ततश्ध लिङादेः कार्यत्वमेवार्थः । ततश्च प्रकृत्युपातक्रियायाः प्रत्ययोपात्तकायैन्यस्य च धर्मधर्भिभावे नान्वय इति लौकिकवाक्यमर्यादा । वेदे तु कार्यत्वाश्रयस्यापूर्वस्यान्यतो लाभासंभवात्। कार्यत्वविशिष्टकार्यस्वरूपाभिधायित्वं वक्तव्यम् । ततश्च यदि विशिष्टभिधायी िलखादि ततोऽपूर्वमेवाभिदध्यात्, न क्रियाम् । अथ विशेषणाभिधायी, ततः क्रियागतमेवाभिद ध्यात्, नापूर्वगतम् । अो लोकवेदसाधारणस्यार्थस्यैकस्यालाभा(भाव) दुभयत्रापि शक्तिकल्ने गौरवालैौकिकपदानुपारेण वैदिकपदयामुख्यार्थत्वस्य:न्याय्यत्वात् कार्यमेव मुख्योऽर्थ ; लेके तु लक्षणया कार्यत्वं प्रतिपाद्यत इत्येवं लिङादेर्लक्षणाया आवश्यकत्वेऽपीरेषां लौकिकपदानां लक्षणायां हेत्वभावात् । न हि वैदिकस्य लिङदेलोंकिकलिङादिगतव्युत्पत्तिविरुद्धयुस्त्यन्तरकल्पनवत् तदतिरिक्तवैदिकपदेषु लैकिपदगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरमस्ति; ऋार्यान्विताभिधयित्वस्य लेिङदिव्य तिरिक्तलैकिपदेष्विव लिङ दिव्यतिरिक्तवैदिकपदेष्प्यविशिष्टत्वात् । इयांस्तु वेिशेषः- लोके क्रियारूपं कार्यम्; वेदे तु तदतिरिक्तम् । कार्यान्विताभिधायित्वं तु सर्वसाधारणम् । यदि व्यक्तिभेदः त्रेण व्युत्पत्त्यन्तरम्, तदा 'गामानय ', 'गां बधान 'इत्यादीनामपि प्राथमिकव्युत्पतिविरुद्धव्युत्त्यन्तरं कल्पनीयं स्यादिति चेत् सत्यम्, सर्वत्र कार्याभिधाय्येवाये लेिङादिशब्दोऽस्तु । स यदा क्रियापरो भवति, तदा तत्स्वरूपस्य प्रकृति एव प्राप्तत्वाद्विशेषणपरो भवति । तद्यथा–“दण्डी त्रैषानन्वाह । इति विशिष्टाभिधाय्यपि दण्डिशब्दो विशेषणपरो भवति; नापि लक्षणा । तमश्च कार्यवचनः शब्दो यदा क्रियायां प्रयुज्यते, तदा कार्यत्वरूप विशेषणरत्वं श्रुवृित्त एव सन् प्रतिपद्यते । नैतावता लक्षणा भक्तीत्युभयत्रापि