पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व कानिनियोऽथसंबन्धादपूर्व:ि स्वमध्यवसिमिति--स एवमनुशासितव्य तर्हि किं नाश्रौषीः, 'थेो िपाषान् भक्षयति , इंधका(क)रातस्य मुद्भशष्कुलाः ? इति ; यो हि नियोन्यसंवःधो लेिङ्शाब्दं कार्यत्वबाचिनमवगन-पि तत उद्धयापूर्वं नयतेि, स कथं कार्यान्यवाचिनमपूर्वे नेतुं न क्षमते । तस्मात् कर्तयतासामान्यवाची सन्नपि यत्र फल काभन्थ नियोऽयत्वं तन्न तद्धलेनापूत्रमभिधत्त ; अन्यत्र समानपदोपादानान् क्र म् । अतः कार्यसामान्य वाचित्वालिइशब्दस्यापूधियोः साधारण-वान् कापि लक्षणा समश्रयणीया स्यात् । एवमपि लौकिकवाक्ये लक्षणां लिङ देरभ्युपगच्छ| तदि स्पदानां कुी लक्षणा {भ्युपगभ्येति वैपदलक्षणादिनां मृधादिनामाशयः ! उरुपपत्तिसनैिः श्रुतिवाक्यैरिति । अत केचित् – अत इत्यस्य उक्तभ्यो हेतुभ्यः' इत्युसंहाररू त्वमेव । अन्यथा जातं प्रतिपादयन्तो वेदान्तः । इत्यन्वयस्य कृिष्टत्वं स्यात, वात्रयानां वेदान्तानां च (प्रत्यक्षस्य सन्मात्रप्राहेित्वम्) अव्यवहितं वृतं परित्यज्य व्यवहितवृतकीर्तनमनुचितमित्याशङ्कयाह--शास्त्र प्रत्यक्षविरोध इति । संगतिप्रदर्शनार्थ व्यवहितकीर्तनमिति भावः । विरोधा भ्युपगमेऽपीत्यर्थ इति । न च चशब्दस्यप्यर्थवे पूर्वोक्तसमुचयार्थत्वविरोध इति वाच्यम्, अपेरपि समुचयार्थत्वसंभवेन विरोधाभावातू । ननु 'विरोध एव न दृश्यते । इत्युक्तम्, विरोधप्रतिपतेदुरपह्ववश्वात् हेवैयथ्र्याचेयाशङ्कयाह-अविरोधं प्रतिजानीत इति । 'निर्विशेषसन्मात्रग्रहिवात् ’ इत्यस्य व्यधिकरणय। अहेतु त्वशङ्कां निवर्तयति-हेतुमाहेति । प्रत्यक्ष न शस्त्रविरुद्धं निर्विशेषसम्मत्रिग्राहि त्वादिति भाण्यभिप्राय ति भावः । प्रतीतेभ्रान्तिरूपत्वसंभवादिति । सन्मात्र ग्राहिमत्यक्षे विलक्षणविषयविषयकत्वप्रतीतेरित्यर्थः । न तु भेदमतीतेरित्यर्थः तथा हि सति सन्मात्रग्राहिप्रत्यक्षवादविरोधापतेः; तच्छङ्काया विलक्षणेत्यादिभाण्थ