पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दान्तरेण धर्म इत्युक्तमिति घटस्यापि घटाश्रय प्रसङ्गः । अत कवितभेदमादाय धर्मधर्मिभात्र उपपद्य।। इति चदतां स्वरू५पक्ष परित्यज्य धर्मपक्ष एवावलम्बिनः स्यादित्यर्थः । धृटस्य भेद व्यवहारे कृत ति । अनुगतस्य भेदाट्यश्चर्मवाभावान् मेन्शब्दो यस्यां व्यक्ती गृहीतसंगतिकतत्रैव प्रयुज्येत, नान्यत्यनुगनच्यवहारेच्छेदप्रसङ्ग इत्यर्थः । धर्मश्रे यावृत्तधर्मश्चेऽनुगतन्यवहारोच्छेद इत्यर्थ स्यादिति । तस्यैवानुवृत्स्रु रूपत्वादित्याशयः । धर्मपक्षे पूर्वदिति । न च प्रमे यत्वे प्रमेयत्ववत् अनुवृत्तभेदरू धर्मस्य स्वपरनिर्वाहकत्वान्नालवस्यादोष इनि वाच्यम् तस्याप्यसंमतिपतेरिति भावः ! तत्खण्डस्यापेि तथा स्यादिति । द्विधाभूनस्यापि द्विधाभावः स्यादिति भावः । भाष्ये – तस्यापि भेदस्तद्धर्मस्तस्यापीति ।

  • भेदस्तद्धर्म: ' इति शेषः । ततश्च तस्यापि भेदस्तद्धर्मः, तस्यापि भेदस्तद्धर्म

इत्यनवस्थेयर्थः । भाप्ये – भेदे च तस्यापि भेदस्तद्धर्म इत्यत्र षष्ठयन्त ६छब्देन ' भेदे च ! इत्यव्यवहितपूर्वनेिर्दिष्टस्य भेदश्धर्मनिष्ठस्य स्पष्पप्रतियोगि कस्य द्वितीयभेदस्य ग्रहणसंभवे व्यवहितस्य प्रथमभेदस्य ग्रहणमन्याय्यम् , तथाहि सति * भेन्स्तनर्मः । इत्युक्तरेवोचित्वेन । तस्य भेदः । इति निर्देशस्य व्यर्थत्वाचे त्यपरितोष दाह--यद्वा धर्मस्य स्वरुपादो भेद इति । प्रश्रमपक्षे 'तत्यि भेदस्तद्धर्मः । इति वाक्यखण्डेन भेदधर्मिकभेदान्तरसिद्धिमात्रम्; द्वितीयपक्षे “ तस्यापि भेदस्तद्धर्म । इत्यनेन भेदवकिभेदेऽपि भेद्धसिद्धिरिति विशेषः । जात्यादिधर्म विशिष्टवस्तुग्रहणे तीत्यत्र भाष्ये आदिशब्देन धर्मित्वमतियोग्विधर्मधर्मित्वानां ग्रहणमित्याह---त्रिधा च तदित्यादिना । घटस्व पटात् भेदज्ञाने हि लीणि कारणानेि-घटपटरूपधर्मप्रतियोगिज्ञानमेकम्; मेदतदाश्रयरूपधर्मधर्मिज्ञानं द्विती यम् । विशिष्टज्ञाने विशेषणविशेष्यज्ञानस्य हेतुत्वात् घटस्य पटव्यावृत्तविघटत्व श्रयत्वज्ञानं तृतीयमिति पर्यवसितोऽर्थः । न च । धर्मप्रतियोगिज्ञानस्याभावज्ञान