पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीरङ्गरामानुजमुनिविरचिता हेतुत्वेऽपि धर्मित्वप्रतियोगित्वनकारकज्ञानस्वाहेत्वात् कथमन्योन्याश्रयः ? धर्मित्व प्रतियोगित्वप्रकारकज्ञाने परं भेदज्ञानापेक्ष , न धर्मिप्रतियोगिज्ञान इति वाच्यम्, भेदज्ञानात् प्राक् प्रतियोगित्वत्वादिविशिष्टप्रतियोगित्वादिधक रकज्ञानाभावे प्रति योगित्वादिविशिष्टप्रतियोगिविशेषणकभेदप्रत्ययाभावेन प्रतियोगित्वप्रकारकज्ञानस्य हेतु त्वात् । अत एव भेदतदाश्रययोरपि धर्मधर्मिणेोधैर्मधर्मित्वेन ज्ञानाभावे विपरीत धर्मधर्मिभावप्रतीतिप्रसङ्गेन तेन रूपेण धर्मज्ञिानमपेक्षितमित्यत्र तत्पर्यात् । अथ बाधकप्रमाणमुपन्यस्यतीति । न केवलं साधकाभावः; बायक्रमप्य स्तीति किंवशब्दार्थ इत्यर्थ । न च * भेदः स्वरूपं धर्मो वा । इत्यादिबाधकं प्रागप्युन्यस्तमिति वाच्यम्, तस्य तर्करूपत्वेन माणत्वाभावादित्यत्र तात्पर्यात् । विपरीतोषाधिसावाचेति । साध्यविपर्ययरूपसत्यत्वप्रयोजकाबाधित्वसत्वादि त्यर्थः । किं संवादफलभूता, उत घाधफलभूतेति । पटसत्त्वग्रहि प्रमाणे संवादः; तदसत्वप्राहि प्रमाणं चाधः । भावयहि प्रमाणं संवादः; अभावमाहि प्रमाणं बाधः । फलत्वं च विषयत्वमेव । घटादौ दृष्टा पटभ्यावृत्तिः पष्टत्वग्रहिंप्रमाण रूपसंवादफलभूता, उत पटाभावप्रतीतिलक्षणबावफलभूतां वेति भवन्त एव विमृश न्वित्यर्थः । 'पटव्यावृते: पटसत्तारूपत्वे हि संवादफलत्वशङ्कापि स्यात् ; अभाव रूपत्वे च बाधित्वमकामेनापि (अक्रामेऽपि?) सिध्यतीति भावः । ननु

  • घटोऽस्ति । इति पटाभावसिद्धिमात्रेण पटादीनां कथं बाधितत्वसिद्धिरित्याशङ्क

बाधफलभूनाभावव्यतिरेकेण बाधितत्वस्याभावात् वाधफलभूतोऽभाव एव बाधितत्व मित्यभिप्रायेणाह – रज्जौ भूदलनादीनामभा इति । (सदनुभूत्योरैक्यम्) भेदस्य भ्रान्तिसिद्धत्वमपिना समुचीयत इति । न प्रमाणपदवी . मनुसरति = भ्रििसद्धः इति हि तस्यार्थो वर्णित ! तंतश्च विषयविषयिभावो भेदश्च भ्रान्तिसिद्ध इत्यर्थ इति भावः । यद्यप्यपिना भेदः समुचीयत इति विवक्षितार्थसिद्धिः, तथापि फलितमादाय तथोक्तमिति द्रष्टव्यम् । भाप्ये 1. पटठयावृत्तेर्धटसत्तारूपत्वे. पा, घटव्यतेः पठसत्तारूरत्वे. पा.