पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ?
{

हैं

नष्ट द्रय दर्शनान् साध्येऽपि परत्रेf? दत्क्तव्यम् ! धर्महेतुबादित्युतेऽनुभून्हेिनुक्रधर्म { म

५६ स्य भूत्

स्वेोपाद्यधर्मसजातीयेषु सर्वेष्वपीतपेक्षाभावस्याभावाद्वाधः स्यादिति भावः । नन्वी शङ्कयाह--न हि ज्ञानान्नो वरत्वमिति । भुजातीयानपेक्षेो हेतुभ्नुभूति रितीति । अनुभूतिरनन्याधीन्व्यवहारेत्युझे हेतुहेतुमद्भावलक्षणसंबन्धेनान्धी घटदिव्यवहारवत्वमनुभूतवन्तीति सिद्धसाधनमिति भाव हेौ धाक्षुषत्वहेतोः रूस्य स्ववश्यंभाविद्विवादिजनने स्वत्यन्तसज्ञालीयेतरसापेक्षत्वात् व्यभिचर इत्यर्थः । . /**६ ननु स्वसंबन्धः स्वनिरुप्य(पिन)बन्थः; ततश्च स्वस्मिन् योऽग्-ि संय:धः, न स स्वनिरूपितः । यद्यपि संबन्ध एकः, अथ:प्यन्निनिरूपितः संबन्धो घटे, घटनिरूपितः संबन्धोऽझाविति व्यवहारानुसारेण स्वप्रतियोगिकत्ववेण स्वस्मिन् स्वसंवधस्य वृत्त्यभावात् । अः एव हि * न हि स्वयं स्वसंयुक्तः ? इति व्यवहरन्ति । किंच रूपान्तरोत्पत्तावमिसापेक्षत्वेऽपि स्वसजातीयघटनपेक्षणान्न व्यभिचार इत्यरुचे इति शेष । न हि घटः स्वसंयुक्तत्वादाविति । न च पटौ घटसंयुतत्वम् 1:}