पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वै३श्रन्था: संशोध्य संमुद्य सिद्धन्त्रक्षायै प्रकाशित भवेयु: । अर्थ व्यर्थमेव व्ययसि प्राय । विवेको हन्त दुर्लभः । भावकाशिकाया अन्या अपि भावप्रकाशनार्थं टीका तत्रतत्रापेक्षिौ । स्थालीपुलाकीत्या किञ्चिदल निन्दर्यते- आरम्भ एव 'धरदं द्विदाद्रीशमिति पदद्वयप्रतीकधारणं कृतमस्ति । प्रथमपदभालस्य धारणे पृषीप्तेऽपि पदद्वयधारणं भावपकाशिक्रयं श्रीभाष्यव्याख्ययोध्यांसार्यविरविसयोः श्रुतप्रकाशिकाश्रुप्रदीपिकयो प्रथमन्यारःप्राया एव व्याख्यानरूपेति शीघ्रम्फूर्तये । उत्तरवाक्यारम्भ एव तन्निर्धारण संभवेपि प्रथमवाक्यत एव तदवगमनं चिकीर्षिमिति । श्रु प्रदीपिकायां पुनरेवं मङ्गलोकः “वरदं िद्वरदादिशेखरं कमलाया दयितं दयानिधिम् । सकलर्थिजनार्थितप्रदं प्रणमामि प्रणताहिारिणम् ' । इति । अत्र शरण्यमित्युक्तं तत्र सकलार्थिजनार्थितप्रदमिति विवृतम् । शरणं यामीत्येतत् प्रणमामीति संगृहीतम् । हरिमिति विशेष्यसमर्पकं पदम् । वरद मित्यादीनि विशेषगानि तत्रत्यानां पञ्चानां वेणां नामधेयानीतेि संप्रदायविदः । स्वाचार्यवरदगुरुपेणायं वरद एवाधतीर्ण इति च हृदयम् । श्लोकोऽयं हरि गुरुभयविषयकस्तो भवति । वरद इति स्वाचार्यग्रहणम् । द्विरदाद्रीशमित्यनेन स्वगुरुः द्विरदाद्रिशिखर एव वेदान्तप्रवचनं वितन्वन्नास्तेति ज्ञाप्यते । श्लोकान्तरेऽपि द्विरदाद्रिशेखमिति पदम् । इििमति गुरोर्भगवद्वतास्त्वदर्शि । श्रीरङ्गाभिननस्यास्य वदविषयकमङ्गलाचरणं वरदगुरोरिधदेवतमूर्तिरिति मत्य, मङ्गलमिदमुभयविषयक भवतीति पर्यालोचनया च । विशिष्यापि स्वगुरुविषयकं मङ्गलं वर्तयिष्यतेि । पु.२. प्रणवाकारं प्रणवसंदृशमिति । श्रीभाष्यस्य अकरेणोपक्रमः मकारे गोपसंहारश्ध स्पष्टावेव । प्रथमचनुश्चरम्भगतम् उकारं मध्यमे कृचा आदिमध्यावसानेषु प्रणवधटकाकारोकारमकारशालेितया श्रीभाष्यस्य प्रणवाकारत्वे श्रीमतो रामायणस्य गायत्र्यात्मकत्वमिवेति संप्रदाय: । श्रीरङ्गविमानस्यापि प्रणवाकारा प्रणवसमानाकार