पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीरङ्गरामानुजमुनिविरचिता वा, स्वसंबन्धितमोनिराप्तो चोत्थाद्यः, स्वथं च कर पुक्तौ हि को विरोध:? तत्र चाकान्तरेण चेदिति । तत्राप्याकारन्तरं चेन्, अविरोध एव। तथा(?) *तदात्मानं स्वयमकुरुत' इत्यादौ स्थूलचिदचिद्वेशिष्टरूपेण कर्मत्वं सूक्ष्मचिदचिद्विशिष्टवेषेण कर्तृत्वमित्ययार्थस्य दर्शनादिति भावः । अज्ञातस्यै ज्ञानस्येति । अनव भासमानस्थेवेत्यर्थ । “ तस्मादवक्षप्तमानस्यैव " इत्युपसंहारग्रन्थानुमादिति द्रष्टव्यम् । ज्ञानकर्मतापूर्वकत्वविरहः प्रसज्यते चेदिति। ज्ञानं प्रति कर्मकारकत्व पूर्वत्वनियमभङ्ग इष्ट इति भावः । न च तच्छावहारस्तत्कर्म ज्ञानपूर्वक इति नियम आवश्यकः, अन्यथा अन्यज्ञानादन्यस्य व्यवहारमसङ्ग इति शच्यम् -व्यवहारो ज्ञान पूर्वक इत्येव सामान्यव्याप्तिः ; जडस्थलेऽतिप्रसङ्गभङ्गाय तद्विषयज्ञानस्य तद्विषय उयवहारहेतुत्वमिति नियामक्रान्तरमपि कल्प्यते ; न ज्ञानस्थलेऽपीति भावः । सेयं स्खयंप्रकाशानुभूतिरित्यत्र तच्छब्देन सैव सतीत्युक्त , सदैक्यं परामृश्यते, इदंशब्देन प्राकञ्चनुमाननिर करणसिद्ध प्रमाणान्तराविषयत्वं परामृश्यत इतेि याचष्ट-सेयमिति । सदैक्यप स्य वक्ष्यमाणानुपयुक्तत्वादन्यथा व्याचष्ट श्रद्धा खर्यप्रकाशत्वेति । द्वितीयः कल्पो ग्राह्याभावादूषित इति । अनु मियादौ ग्राह्यस्यारणत्वेन तदभवेन दूपणासंभवादिति भावः । अतो भावरूप विकारेति ! नाशस्तु न भावरूपो विकारः तस्याभावरूपत्वादिति भावः । ननु भाव रूपविकारराहित्ये साध्ये अनुभूतेनशरहित्यं न सिध्यतीत्यस्वरसादाह – यद्वा भास्य विकार इीति । भावन्वे सत्यनुत्पन्नत्वं विकारान्तराभावे प्रयोग कमिति फलितमिति । यद्यप्युत्त्यभावात् भक्स्य त्रिकारा न सन्तीयुक्तऽनु त्पन्नत्त्रं भादसंबन्धिविकारित्वस्याभावे प्रयोजकमित्येव सिध्यति ; न तु भावत्वस्यानु त्पन्नत्वविशेषणत्वम्। तावृतापि प्रागभावे व्यभिचारवारणासंभवाच। आगभावस्याभावरूप तया भावसंबन्धिविकाराभावात् - तथापि भाववेिकारित्वाभावस्य वेिशिष्टाभावस्य विकारित्वरूपविशेष्यभावपर्यवसानार्थ भावत्वे सत्यनुत्पन्नत्वादित्यनुमानान्तरमावश्यक मित्यभिप्रेत्यैतदुक्तमिति ध्येयम् । (अनुभूतेर्नित्यत्वादिसमर्थनम्)) ध्यापकजन्मनिवृत्त्येति । नानात्वनिवृत्येन जन्मनिवृत्तेरुक्तत्वादिति भावः । अख व्याप्तिग्रहस्थलाभावश्वाधिकषणे द्रष्टव्यम् । यथावस्थितान्वयेऽपि. पर्यवसान