पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाँ

बलाद्यापकस्वसिद्धिं दर्शयति--यद्वा यथंग् ि! अनुभूनि व्याश्नन्पधर्म द्रष्टव्यम् ? आश्रयो ज्ञाता’ इत्यनयोः पौनरुक्त्यमाशङ्कय ज्ञातृब्दविवरणरूस्वान्न पैनरुन्य मित्यभिप्रेत्याह-स्वरूपानिरिक्त आश्रयो ह्र शङ्कायां स्वरूपातिरिक्तपदेन ज्ञाव्रभावे हेतुरुक्त इति दर्शयः -संचित्स्व-पातिरिक्त त्वादेवेति । 'स्वप्रकाशरूपा सै: भाप्यस्य पौनरुक्तये एरहरति-स्वयंप्रकाशत्वं स्वतन्त्रमाधकं धत्याहेति । पूर्व संविदात्मनोः स्वयंप्रकाशत्वस्य प्रमाणसिद्धत्वान्, स्वयंप्रकाशस्य प्राभावाद्यभावेनानु त्पन्नत्वात्, अनुत्पन्नस्य च नानात्वायोगात्, सविदाश्मनो भेद इति नानात्वाभाव साधनारा संवेिदात्मत्वसाधकवं स्वयंप्रकाशवस्योक्तम्; इदानीं व्याप्तबलेन संवि दात्मत्वसाधकत्वमुच्यत इति भाव । कर्तरि क्त इति । आप्ततेर्गत्थर्थत्वात्, अकर्मकत्वविवक्षया बा, “गत्यर्थाक्र्मक ? इति कर्तर क्त इति भावः । ( आत्मनो ज्ञात्वाभावसमर्थनम्)) ननु 'अहं जानामि । । इत्यमर्थ ज्ञातृत्यस्य प्रत्यक्षसिद्धत्वेऽ िनात्मनो ज्ञातृवं प्रत्यक्षसिद्धमित्याशङ्क्याह--आत्मनोऽहंप्रत्ययगोचरत्वस्य स्वानुभव प्रत्यक्षसिद्धत्वेनेति । यद्वा ज्ञात्वे प्रतीयमान इति । अंश चिना शकल शब्देनायमर्थः मार्यंत इति भावः । ज्ञातृवं हीति भाप्यं पूर्वोक्तहेतोरसिद्धिशङ्का परिहारपरमेित्यभिप्रायेण कर्तृत्वायोगमुपपादयति ज्ञात्वं हीति । अस्मिन् व्याख्याने स्वात्भशब्दस्वारस्याभावान् उपपादनसापेक्षकर्तृवायोगे हेतुमभिधायतदुपपादनात्पूर्वमेव, ततः विमिति शङ्कापरिहारनैचित्यचान्यथा व्याचष्टे--यद्वा ज्ञातृत्वं नामेत्यदिना । स्वरूपभूतज्ञानाश्रयत्वविवक्षायां कर्तृत्वशब्दः कथं घटत इत्याशङ्क्याह-कतृत्वमा श्रयत्वमिति । स्वत्मनि कर्तृत्वायोगहेतोरुपाइननिरपेक्षत्वेऽपि विक्रयितशिरोन्तर निराकरणान् प्रक्, ततः क्रिमिति शङ्कापरिहारत्यानुचितत्वात्, “अतो मनुष्धोऽहम् ।