पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क };

5, ५५ वर्गः

३३ विक्रियानुभवस्वरूस्थैब ! इत्यादि भाष्ये व्याचष्ट-अििक्रयान्मन इन् ि। स्ववाक्य स्वारस्यानुरोधेनान्यथा व्याचष्ट-यद्वा ज्ञातृमिति । एवं ज्ञातृन्वस्यापारमार्थिकत्वमुत्.मिति । 'थोऽहं जानाग् ि" इि भाष्यस्या, अहमर्थस्यैव ज्ञातृतय चिन्मालात्मनो यतो ज्ञातृवं न पारःर्थिो धर्म इत्यर्थ इति भाव । विशेष्यपर इत्यपौनरुक्यमिति । धर्मस्वरपर इत्यर्थः । भ्रान्त्या विवर्तत इति कथं निर्देशः ? भ्रान्त्या प्रतीयत इनि हेि विश्र्तशब्दार्थः । ततश्च पौनरुक्तमित्याशङ्क्याह-करिकलभवनिर्देश इति। “कपोले जान्क्य करिक्रलभदन्तधतिमु ष' इतिबदिति भाव । (महासिद्धान्तः ) प्रविजानानि -तदिदमितीति । वक्तुमुत्कण्ठत इत्यर्थः । “ संप्रतिभ्या भन्ध्याने ) इत्याध्याने प्रतिषेधादात्मनेपदं न भवति । ॐ ध्यानमुत्कण्ठः । अत्र च प्रतिपूर्वस्थ जानतेरुत्कण्ठार्थत्वाय विवक्षितत्वात् । प्रतिजानीते इति पाठः सुगम एव । केचितु, “परमपुरुषशब्देनं पेयम्' इत्यादिग्रन्थे 'प्रतिजानाति ? इति पाठो युक्त अथैचत्यात; तत्र परमपुरुषादिशब्दैः स्मरणमात्रस्य युक्तत्वात् । इह तु, * प्रतिजा नीते ? इत्येव युक्तम् । लेखकदोषवशादिदं व्यत्यस्तमिति वदन्ति । प्रमाणप्रमेय विशेपसंबन्ध इति । प्रमाणविशेष उपनिषन; प्रमेयविशेषः परमपुरुषः; तयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः “ तं त्वौपनिषदं पुरुषम् ? इति श्रुत्यैव स्पष्टीकृत इत्यर्थः । अत्र भक्त था शुद्धभावं गत इति । न च 'भया शाखाद्वेत्रि इत्येवान्वयोऽस्तु, न तु 'भक्त्या शुद्धभावं गतः' इति भक्तर्भावशुद्धिहेतुतयेति वाच्यम् – शास्त्रात्यिनेनैव हेत्वाकाङ्काशान्या तल भक्तेतुत्वेनान्यात्; भाव