पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबेिरचेिता शुद्धेतुसाकाङ्कःाच 'भक्त्या शुद्धभावं गतः ? इत्येबान्वय इति भावः ! अनदि. पापवासनेत्यादिकमौपनिषदेत्यादिपूविशेषणहेतुत्वेन व्याख्यायेदानीं कार्यत्वेन व्याचष्ट –यद्वा सम्यग्ज्ञानेति । दुर्निरमत्वमितेि ! दुःखेन निरसो यस्येति बहुहिः ! दुर्निरसत्वमिनि पाठः सुगम एव । यद्वा तत्तद्द्वाद्यभिमतेति । अयं भावः-सकलाभिमतं मणं सकलप्रमाणम्; येन येन यदभिमतं तत् सर्वमित्यर्थः । अत एव भाप्ये कश्यति – 'प्रमाणसंस्थाविादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषयः' इति । प्रत्यक्षादि च सकलप्रमाणे चेति द्वन्द्वः । न तु कर्मधारय इति भ्रमितव्यम् ; तथात्वेऽर्थापत्याद्यसंग्रहापतेः । आदिशब्दादनुमनमिति प्रागुक्तेः । यद्वा आदिपदेनासंकेचेनार्थापत्यादिप्रमाणान्तरस्यापि परिग्रहार्थः सकलशब्द इति । (प्रमाणानां सविशेषविषयत्व) तचावृत्त्यर्थमिदैशब्दः ति । शृङ्गग्राहिक्रया संतिपतं किंचिन्निर्देिश्य , इदं प्रःpमिति न शक्यते दर्शयितुमिति भावः । एकवचनानुसारेणान्यथा व्याचष्ट यद्वा न काचिदपीति । अत्र केचिन्- यद्वेति पदं लेखकस्खलनकृतम्, तद्रा हित्येनैव ग्रन्थस्वारस्यमस्तीति मन्यन्ते । गन्धोऽनुभूयत इति ! अनुभूतेर्विशेषण त्वेन भानात् सर्वस्थाप्यर्थस्वानुभूतिरूपविशेषणविशिष्टत्वमेव, न निशेि त्वमित्यर्थः । ननु * यस्तु स्वानुभवः प्रमाणत्वेनोपन्यातः । इत्येवं तुशब्देन स्वानुभवलक्षणप्रमाण शेिये प्रदर्शनीये तुशब्देन समयविशेषप्रदर्शनमसंगतमित्याशङ्कय समयवैषय प्रदर्शनस्यापि मूलभूतस्वानुभवलक्षणप्रमणवैषम्यमदर्शनपर्यवसन्नत्वान्न दोष इत्याह तुशब्देन समयं विशिंपन्नितेि । ननु विशिष्ट विषयः स्वयमेव चेत्, विशिष्टो विषयो यस्येति बहुव्रीहिनिर्देशः कथमित्यशङ्कयाह-शिलापुत्रकस्य शरीरमिति दयै निर्देश इति । स्वानुभवसिद्धमित्यनेनैकाथ्र्यादिति । अनुभवन्तव्युदास परग्रन्थैकाथ्यौपचारिकत्वस्यैव वक्तुं युक्तत्वादित्यर्थः । ननु स्वानुभवशब्दस्य,प्यनु यवसायरूपज्ञानान्तरपरक्संभवत् कथं तदैकथ्येनोक्तार्थपरत्वनिश्चय इत्यत्राह-न चानुभशब्दोऽनुव्यवसायपर इत्यादिना । अतीतवेिपयतयेति । वर्तमान ज्ञामस्य स्ववशतय अनुन्यवसाथस्य वर्तमानविषयत्वासंभवेनातीतविषयत्वनियमादती तविषयकस्य प्रत्यक्षत्वानुपतेरित्यर्थः । प्रमुषितसंस्कारसिति । अनुढुद्धसंस्कारमि 1. अतीतविषयत्वस्पेनि, अतीतत्वस्येन् िधक पाठो वृदयते ।