पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता (शाच्दप्रत्यक्षयोः सविशेष स्वप्रकाशवृत्तिं निरूप्येति । पूर्वःस्मन् पक्षे स्वप्रकाशवृत्तिः प्रतिज्ञानमत्रै प्रमाणसविशेषविषयत्वाननुप्रविष्टा; द्वितीय क्षे तु सपि तत्रं निवेशितेति बिचेक:। अन्तरङ्गत्वेनोभयवादिसंमतस्येति। पूर्वस्मिन् पक्षे परोक्तं बलीयस्त्वं न सिद्धान्ति संमतम् ; सेि ििन्संमतः सविशेषवस्तुवोधकत्वातिशयो न परसंम: । अस्मिन् पक्षे अन्तङ्गत्वा कार उभयसंमतः इति विवेकः। ननु निर्विशेषशब्देनेति । 'निर्विशेषं वस्तु नास्ति । इत्यत्र निशेिशव्देनेत्यर्थः । निषेधोऽनुपपन्न इति । प्रतीते सर्वस्या अपि प्रमापत्वादित्यभिम-ः । भ्रान्तिप्रमितिविभागादिति प्रमितिविषय निषेधे हि दोषः, न भ्रान्तिविषयनिषेधे इति भाव । निशेिपशाब्दजनितेति । प्रमाणाभ4प्रसक्ता भ्रान्निं, 'नर्विशेषे नंस्त ! इति प्रमाणेन बाध्यत इत्यर्थ । भ्रान्तित्वे हेतुपाह--मिथोऽम्बयानहर्थगोचरन् ि । परस्परानन्वितार्थाभ्वयविषय त्वमेव भ्रान्त्विमिति भावः। केचितु-ननु निशेिषशब्देन निर्विशेषं वस्त्विति ग्रन्थमन्यथा व्याचक्षते-' न निर्विशेषवस्तुनै शब्दः प्रमाणम्' इति भाष्यवाक्यस्थ निर्विशेषशब्देनेत्यर्थ इति । अस्मिन् पक्षे निर्विशेषवस्तुनः शब्देन प्रति पादने निषेधोऽनुपपन्न इति ग्रन्थः स्वरसः । तथ, नैवम्, भ्रान्तिप्रमिति विभागात् । नेशेिषवस्तुनि शब्दस्य प्रमाणभावो हि निषिध्यते इति च स्वरसः । अत्र पक्षे निशेिशव्दजनिता मिथोऽन्वयानहर्थगोचरा भ्रान् ि: प्रमितिजनकैः शब्दैः इत्यस्यायमर्थः – निविंशेषशब्दजनित परम्परन्यायोश्यधर्म धर्मिविषयकनिर्विशेषशाब्दत्वभ्रान्तिः * निर्विशेषं न शब्दम्' इति शब्दप्रमाणकत्व भाश्ममितिजनकैः शब्दैर्वाध्यते, भ्रान्तित्वेन ज्ञाप्यते । भ्रमत्वबुद्धिंहैिं बाध इति । अधिकरणतदसाधारणेति । अधिकरणत्वते: अधिकरणासाधारणनिषेध्यप्रतिपक्षत् धर्मतत्रेत्यर्थः । विशेषाभावाधिकरणस्य निर्विशेषशब्दार्थस्य ब्रह्माण: पणाप्यङ्गी कृतत्वादधिकरणशब्दो भाबमंधान एव । तदसाधारणभूतो निषेध्यप्रतिपक्षधर्म तत्साधारणनिषध्यप्रतिपक्षधर्मः । अधिकरणाला पेन्निषेधकशब्दस्यानन्य एव स्यादितेि । विशेषाभावाधिकरणत्वरूपनिर्विशेषंशब्दप्रवृत्तनिमित्ताभोवे निर्विशेष शब्दस्यपार्थकत्वमेव स्यादित्यर्थः । दूषणान्तरमाह – न हि निर्वेिभक्तिक इति । तनश्च विभक्तयर्थसंख्यान्वयोऽपि स्यादिति भावः । पदान्तरानन्धित इति । ततश्च