पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ निर्विशेषं वश्लस्त ? इत्युक्त पदार्थाभिधानमिि व्नृत्वातिान्यावश्यंभाव इति भावः । अन्य थन्द्र विशेषाभिधानमवर्जनीयमेित्यपि द्रष्टव्यम् । तन्पुरुपपदप्रयोगे चनि । 'निगं विशेषात् ' इत्येत्रं “निरादयः क्रान्ताद्यर्थे पञ्चभ्यः ? इति समासेन निर्गमनथिा श्रयत्वस्य प्रतीत्यवश्यंभावादि३ि भावः । (निर्विकल्पक्रसविकल्पकनिरूपणम् ) निर्विकल्पकानुभूतार्थस्येति । सविकल्पकानुभूयमानार्थप्रतिसंधान्हेतुत्वेन निरुिपकस्य निरूपणीयतया तस्य सवेिकल्पकज्ञानसाध्यत्वात् सविकल्पकं प्रथमं इत्यपि द्रष्टव्यम् ! सविकल्पकस्वरूपं प्रदर्शितमिनि । पश्चादु६ष्टम:ि प्रागिति शेषः । कल्पनामपि व्युदस्यते-किोणेति इति ग्रन्थानन्तर , ' यद्वा अनुपतिं युदस्यति-निकोणेति ? इति पाठः सुगम । अध्याहूनशङ्कवाक्येन ग्रहणावी गादिति पञ्चम्या अन्वय इति । सर्वविशेषवियुक्तम्य् अहणं कल्प्यमिति शङ्का वाक्यप्राप्तप्रतिक्षेपक्त्वेनेत्यर्थः । कस्यचिदपि पदार्थस्य ग्रहणायोगान्न सर्व विशेषवियुक्तस्थ ग्रहण कल्प्यामेश्याहृत्कल्यपदेना-चय इति भावः । तमेव न्वधं दर्शयति-दृष्टव्याप्तीत्यादिना ! प्रथमद्वितीयपिण्डयोरिति ! प्रथमद्वितीय पिण्डग्रहयोरिर्थः । गोत्वानुवृत्तिपतीत्यप्रतीत्योरिति । गोत्वानुवृतिविषयकत्व तदभावयोरित्यर्थः । पृथिव्थपृथक्सिद्वगन्धादिव्यावृत्तिरिति । चक्षुषा पृथिवी ग्रहणेऽपि न गन्धग्रहणम्, गन्धस्य चक्षुरयोग्यत्वात् ; इह तु न तथेति भावः । अपृथक्सिद्धत्वेन नन्नास्तीति परिहरतीति । 'संस्थानेन विना संस्थानिनः प्रतीत्यभावात् ' इत्यस्य भाष्यस्य संस्थानेन विना संस्थानिनःऽभवदित्येवार्थ:। प्रतीत्यभात्रकथनं तदुपपादनायेति भावः । संस्थानरूपशब्देनाभिप्रेतोऽर्थ इति। अपृथक्सिद्धत्वमेव संस्थानशब्देनाभिप्रेतमिति भावः । यद्वा 'इत्थम् । इत्यनेन विवृतो भवतीति योजना । प्रकारप्रकारिभावेन ग्रहणोपपत्तेरिति । जातिव्यक्तिमात्र योरिित शेषः । जात्यादयो विशेष्यं चेति । अत्र विशेषणमात्रमेव गृह्यते, न