पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गश्रीमऽधयोरेवं प्रणवकारस्वविधानञ्च

न्ट ३३ ३ .. . परमेव !

! ऋदन म न्

उपभानानि सामान्यवचनै; ) इति दों यत् । सूत्रे शास्त्राव याः त्यत्र लक्षणायां क्रियमाणायां शास्त्रीपदै शास्त्रीदृशेत्यर्थस्य पुत्रंथूत्र ॐथ:धसष्ठशेत्यर्थस्य वनमेव युक्तम् । न हि शस्रोश्यामेत्यादौ सादृश्यं नार्थः ; सत्पमालङ्कारस्य सर्वसंमतत्वात् ! तेन, अझे वै प्रथा स्थलेऽनेन सूत्रेण ससिद्धिरध्याञ्जस्वेनार्थमुखेोपादितः शवति । ' न हि समान्याप्रयोगे इत्यस्य सादृश्यक्विक्षयामित्यर्थः सुवच; । श्रेन सदृश्यत्यागः स्यात् । न च तावता रू१कभङ्गः ; सादृश्यप्रतिपतेः रूपकोजीन्यत्वेन तस् तदनुकूल त् । उपमितसमासेऽसिन् उपवैवालङ्कार इति वैयाकरणः मन्येरन् । प्राश्चत्वालङ्कारिकाः इह प्रकाशेरते । अवञ्चस्तू भांलङ्कारम् । नैयायिकास्तु रूपके यस्तप्रयोगेऽपि चन्द्रपदस्य चन्द्रसदृशे लक्षणाभातिष्ठन्ते । तेषामेिदमाकूतम् - चन्द्रसदृशपथै