पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ शून्यस्थलेऽपीत्यर्थः । ननु जन्यविशिष्टज्ञानवस्य बाधकं विना कार्यप्राकृतिभ्रर्मत्वेन कार्यतावच्छेदकत्वात् तदवच्छिन्नऽनुगतकरणस्वस्य वक्तल्यत्वात् जन्यविशेषणज्ञानस्य कल्पकमेव सिध्यतीति चेत्--न ; विशिष्टज्ञानत्वं हि बिशेषणविशेष्यसंबन्धविwथक ज्ञानत्वम् ; तच विशेषणविशेष्यतत्संबधभानसाममैवोपन्नम्; न तु कार्येताव च्छेदकं, नीलघटत्वदर्थवशसंपन्नत्वान् । ननु विशिष्टज्ञाने विशेष ज्ञानहेतुत्वमवश्य श्रयणीयम् ; इतथा जातिव्यक्तोरिन्द्रियसंनिकर्षेऽविशिष्टऽपि कदाचिज्ज्ञाति विशेषणिका व्यक्तिविशेष्मिका प्रतीतिंजायते, कदाचिच तद्वैपरीत्येनेति ससिद्ध व्यवस्था भज्येत । विशेषज्ञानकारणत्वेऽभ्युमते तु यस् भावगतिः, तद्विशेषणकं विशिष्टज्ञानमुत्पद्यत इति व्यक्स्था सुवचेति चेत-न; यत्रोभयविषयकं निर्विकल्पकं तत्र द्वयोरपि प्रा/वगतत्वाविशेषाद्विशेषणविशेष्यभावव्यवथापकस्य कस्मारयभावाद्य थवस्थापकमस्तु; किं विशेषज्ञानकारणत्वाभ्युपगमेन ? ननु गोत्वत्यासतिजन्यं ज्ञानं गोत्वप्रकारकमेक, न व्यक्तिप्रकारकिित सिद्धम् । तत्र यदि विशेषणज्ञानं विशिष्टज्ञाने कारणं न भवेत्, तदा सामाम्यप्रयासतिजन्यं ज्ञानं पूर्वानवगतव्यकि विशेषणकमपि कदाचित् स्या: , पूर्वावगतमेव विशेषणमिति नियमाभावादिति चेत्--न ; सामान्यत्यासतिजन्यसकलयक्तिविषयकज्ञानस्यैवाभावात् । तस्याद्विशिष्ट ज्ञानस्य विशेषणविशेष्यतद्वैशिष्टयभानसभग्रयैवोपपन्नत्वान्न विशेषणज्ञानवं कारण तावच्छेदकम् ! यदि ह्यनुमित्यन्नुमितिक्ष्मज्ञानद्वयवन्निर्विकल्पकसविकल्पकरूपज्ञानयं प्रामाणि ; स्यात्, तदा सामान्थसामग्रीत एव विांशष्टज्ञानोत्पौ सर्वमपि ज्ञानं विशिष्ट ज्ञानं स्यादिति भयेन विशेषसामग्री कल्प्येत । न च तदस्ति, निर्विकल्पकस्याद्याप्य सिद्धेः; सर्वस्यापि ज्ञानस्य सविकल्पकत्वात् । * इदमित्थम् ? सर्वापि धी ' इति िह अन्यथ। निष्प्रकारकधीवन्निर्विषयापि धीः स्यात् । इच्छाऽपि काचिन्निर्विषयऽती न्द्रिया च स्यात् । एवं द्वेषादयोऽपीत्यलमतिचर्चय ! सदेतःसर्वमभिसंधायोपसंहरति