पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारतन्त्र्धस्वभावशून्येति यावत् मित्यस्वरसादाह – किंच बेिरुष्ट्र एवेति । द्वित्वसाधकमहोपलम्भनिया टुति ! समानः ? इति भाष्य दुभयत्र विशेषणविशेष्यभावे विप्रतिपत्त्यभावेन मन्प्रयोजन मित्याशङ्कय शाङ्कविशेषनिरामपातया व्याचष्ट - यद्वेव जातिकुण्डलादेरित्यादिना । भाप्यस्थं समानपदं व्याचष्ट – उभयसंप्रतिपत्तेरिति । एवं नात्पर्यवनस्य किय स्वानभ्यथा व्याचष्ट-यद्वः पृथक्संस्थानसंस्थिानामि ? ! सहोपलम्भनियमो नान्यत्रेति व्यवस्थासिध्द्यर्थमिति ! सहोपलम्भप्रयोजकपृथक्षसिद्धत्वनिथम इत्यर्थः । तनश्च सहोपलम्भव्यवस्थाया. अपृथक्सिद्धत्वेन प्रा समर्थितवात् कथमस्याः शङ्काय! उत्थानमिति न चोदनीयम् । इयांत्विति भण्ये तुशब्द "वकारार्थ इत्यङ्गकृत्य यथोगत्यवच्छेद्परतया याचष्ट-इयानेवेति । तुशब्दस्यावधारणार्थत्वमस्वरसमित्य न्यथाध्याचष्ट-यद्वा विशेपणविशेष्यभावप्रसक्तति । घटे पटस्याभाव इति । तादात्म्यसंबन्धेनेति शेषः । यद्वा पटस्याभावः टत्वाभाव इत्यर्थः । भेद इति ! ५टट्रेद इत्यर्थः । (अनुमानादेः निर्विशेषविषयत्वनिरासः) वस्तुगतस्वभावविशेपैस्तदेव वस्तु निर्विशेषमिति भाष्ये सर्वप्रमाण विधयस्य, सविशेषस्य वस्तुनः स्वभावविशेवैनंशेिषतया निष्कर्षे निर्विशेषरवा सिद्धिर्वाधिर्विरोधश्चोच्यत इति प्रतीयते । नचायुक्तम्, अनुझेोपालम्भवात् । स्॥नुभयविषये हि परैर्निष्कर्ष उक्त इत्यांशङ्कय स्वानुभवविषयनिष्कर्ष एव दूषणमनेनच्यत इत्याह- -प्रमाणानीत्यादिना । तानि तर्कपराहतानीति । अती नेिपबाइस्वानुभवसिद्धं निर्विशेषमिति शेष । स्मरणमात्रस्य . मन्दपयोजनत्वम शङ्कयान्यथा-व्याचष्ट-यद्वा पूर्व स्वानुभवसिद्ध इति । ( मन्मात्रग्राहिप्रत्यक्षभङ्गः भेट्दूषणनिरासश्च) न केवलं सविशेषेति । यद्यपि 'यदुक्तं तदपि निरस्तम्' इत्युक्त परोक्तन पूर्वनिरस्तेनार्थान्तरेणैव समुचयो बतुमुचितः; न तु सविशेषविषयत्वोपपादननिर्वि