पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गपामानुजमुनिविरचैिन। शेषविषयत्वोपपादननुपपत्योः; तथापि 'इटं च सिद्धम्, अनिष्ट च निरतम् इत्यादौ तथापि दर्शनादेवमुक्तमिति द्रष्टध्यम् । निर्विशेषविषयस्योपपादनानु पपत्तिश्चेनि । सन्मात्रग्राहित्यक्षस्य दूरोत्सारितत्वान्निर्विशेषयविषत्वोपपादनानुपपत्ति फलेितेति फलितानुपपत्या सभुश्चयः । एतदम्वरमादाह-न केवलं भिन्नविषयत्वं स्थापितमिति । प्रतियोगिमरणकुलविलम्बे सत्यापीति । एकक्षणमात्र वर्तिनः स ग्राहेिश्ल्यक्षस्य प्रतियोगिस्मरणसापेक्षभेदीलेश्वव्यवहारसामथ्यै नास्तीति पूर्वपक्षे यदुक्तम्, तत्र भेश्यतिरिक्तत्वपक्षेऽपि भेदस्य दुनिस्सया प्रत्यक्षस्य क्षणमालस्थायित्वनियमं परियज्य भेदो(दयक्हार) लेखार्थमनेकक्षणस्थितिरप्यन्यथानु पपल्या कल्प्या । यदि हि तादृशष्टिकल्पनमन्तरेणैव जायादेरेव भेदत्वं सुघटम् तदा परोक्तयुक्तगेस्सरेितत्वं किमु वक्तव्यमि-धाशयः । प्रथमचशब्दस्येति । ननु अतःशब्दपराभृष्टस्वपरनिर्वाहकत्वयानवस्थादिपरिहारे निरपेक्षहेतुतया अत: शब्दा न्वितचाब्द्रतिपाद्यसमुचेतन्यान्सराभावात् । न च 'इयादिवत् ६ शब्दो वाक्यालङ्कार चेत्-न; पेशव्द भिन्नक्रमश्रियानवस्था च अन्योन्यश्रवणं च (दूषणान्तरश्ध) नास्तीत्यभ्युपगमेनादोषान् । अनवंस्थापरिहरसिद्धाविति । यद्यपि संवेदनरूपादि वदनवस्थाभीत्या स्वपनिर्वाहकत्वसिद्धिांरेति वदन्तं प्रति नास्याः शङ्काया उत्थानम् तथापि तदनादरेणेयं प्रवृत्तेतेि द्रष्टव्यम् । कारणनिरूपणायापह्नवभर्हतीति । कारणनिरूपणे प्रसजेदित्येवं भौत्या स्फुटावधरितं कार्य नापहृवमर्हतीति भावः प्रपञ्चस्य बाध्यत्वानमिति । बाध्यस्वरूपभेदविषयज्ञानमित्यर्थः । पञ्चमं पक्षे पतिक्षिपति--न च बाध्यविषयत्वमिति । तथा सतीति । भेदस्य सर्वस्य बाध्यत्वे प्रपश्चबाध्यत्वरूपभेदस्यापि बाध्यतया प्रपञ्चसत्यत्वमेव स्यादित्यर्थः । 'स्वशास्त्र निर्णये सत्य इति । बाध्यत्वात्मकभेदलक्षणशास्रार्थे सत्ये सति भेदस्य दुर्निरूपः त्वयुक्तरप्रवृत्तेस्तुल्यन्यायतया प्रामाणिकस्य भेदान्तरस्यापि सत्यत्वं स्यादित्यर्थः । स्वशास्त्रार्थस्य भेदमिथ्यात्वस्यासत्यत्वे तद्विरुद्धसत्यत्वोन्मज्जनप्रसङ्ग इत्यर्थः । केचितु १. स्क्शाञ्जनिर्णयेसत्ये सत्याः स्युलोकनिर्णयः । स्वशास्रनिर्णयेवत्ये स-याः स्युर्लकनिर्णयाः । इति पूर्धमुत्तरार्धश्च समानाकारौमिति टीकायां कचि द्विः पाठात् ज्ञायते । अत