पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रक्षाशिका (जाते: संस्थानरूपत्वलमर्थनम्)) २३ धर्मः, स तस्य संस्थानम्’ इति संस्दसाम्न्यलक्षणे स्तेि ज्ञातित्वे सति अपाधारण धर्मत्वं जातिरूपसंस्थानलक्षणं भविष्यति कोऽसौ विचारः ? किंच शैोवस्यादि संस्थानेष्वपि कृताकारेण दुष्टाक्ष्यक्तयः समस्ता इति निवृक्षा आवश्यकी, शैक्ष्यादे रपि प्रकृताकारेण सूसदृशब्यनयसाधारणधर्मवत्यावश्यवक्तन्यत्वात ! संस्थानरुपा घट त्वादिजातयः प्रतिव्यक्ति भिन्ना: संस्थान ; शैक्ल्यादयश्च प्रतिव्यक्ति भिन्नाः । सैौसादृश्येनैकीकरणं जात्यज्ञातिसाधारनेव | को विशेष इति चेतु-भावानबोधात् । संस्थानं नाम स्वासाधारणं रुप 'मिति भाष्यस्य जात्यजातिसाधारणसंस्थान स्वरूपनिर्वचनपत्वमिति पूर्वमुक्तं पक्षं परित्यज्य जातिरूपसंस्थानस्यैव लक्षणभुच्यत इति व्याख्यायामित्यर्थः । नन्वेवं व्याख्यायां पूपिक्षे किमस्वरसबीजमिति चेत् उच्यते-“ वस्तुसंस्थानरूपजात्यादिलक्षणभेदबिशिष्टमेव प्रत्यक्ष"मितेि भाष्ये संस्थानशब्दस्यासाधारणधर्मपसंस्थानपात्यविवक्षायां नैयायिकादीनामपेि जाते साधारणधर्मत्वं सिद्धमेवेतेि संस्थानमेव जातिरिति प्रसाधनं व्यर्थ स्यान् । संस्थान स्योभयसंप्रतिपन्नत्वादिति भाष्येऽप्यसाधारणधर्मस्योभयसंप्रतिपन्नत्वाचेति न युज्यते । अतः प्रांक्तनसंस्थानशव्दानामवयवसंयोगविशेषपरत्वं सिद्धम् । अतस्तदवैरूप्याये. दमपि तथैव वक्तमुचितमित्याकृतेिरुपसंस्थानमात्रपरतया “संस्थानं नामे'ति भष्थयोजनायामित्यर्थः । अत आकृतिरूपो धर्मविशेषः संस्थानमिति न काप्यनु पत्तिरिति द्रष्टव्यम् । देशतः कालतश्च नोपपद्यत इति । गकारदेशान्तर देशत्वलक्षणं वा गकारोत्तरकालविलक्षणं वा आनुपून्यैमौकारस्य नोपपद्यते, वर्णानां नित्यत्वाद्विभुत्वचेति भावः । तस्या उच्चारणनिबन्धनत्वादितेि । गकारोवारणा नन्तरोचारणविषयत्वमेवोकारस्यानुपूर्यमित्यर्थः । वृत्तिविकल्पादिँदैौर्षव्यमिति । सादृश्यमेकदेशेन वर्तते चेत्, सादृश्यपर्याप्यधिकरणत्वाभावान् द्वित्वपर्याप्त्यनधि करण एकस्मिन् ' द्वैौ' इति शब्दस्याप्रयोगवत् सादृश्यपर्याप्त्यनधिकरणे * सदृश] इति प्रयोगो न स्यात्; साक्यबश्वप्रसङ्गश्च । कास्त्र्येन वर्तते चेत्, सादृश्यस्य द्विष्ठत्वं न स्यादिति दूषणानामनवकाश इत्यर्थः । गवा मुसदृश इत्येव अयोगः यादिति । एवकारः चार्थः । इति च प्रयोगः स्यादित्यर्थः । गौरिति । गैरित्येव प्रयोगो न स्यादित्यर्थः । यद्वा गोशब्दस्य व्यक्तिविशेष एव गृहीतसंकेतया