पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.२४ श्रीरङ्गरामानुजमुनिविरचिता 'तसदृशः' इत्येव प्रयोगः स्यादित्यर्थः । इदं च व्युपतिदशायाम्, “एवमाकृतिका या, सा गौः' इति ग्रह्णाभावमभिप्रेत्योक्तम् । अनुगतधर्माभावे सामान्यधर्म पुरस्कारेण वह्निघूमयोध्र्यासंग्रहो न स्यादित्याशङ्क्याह – व्याप्तिग्रहणं चेति । प्रतिपन्नसंस्थानविरोध्याकाभ्रमस्येनेति । यद्यपि प्रति तन्नत्य शुीदंन्त्रस्य रजतत्वं विरोध्येव, तथापि तस्य विरोत्विःस्फुरणाद्रम ति भावः । शौक्ल्यं हि शुळु स्यापाधारणमिति । ततश्च शैक्ल्स्यशुङ्गभेदरूपस्य दर्शनादशुक्रुत्वाध्याः परं निदर्तते; न त्वशुक्यध्याप्तः, अशुक्तभेदस्य शुक्तित्वस्याहादिति भावः । पू प्रनियोग्यपेक्षयेति ! 'जायादेरेव प्रतियोभ्यपेक्षया' दुति भाप्य ग्रन्थेने िभावः । यद्यपि * ज.त्यादेरेव प्रतियोग्यपेक्षया ' इति ग्रन्थे भेदत्यवहारे प्रक्रियेगिसमरणस.ये.त्वमिति नोक्तम् । अपितु जत्यादेर स्वपरभेदत्वम् - अथापि सोऽप्यर्थस्तत्र विवक्षिप्तः इी भाव यद्यपि प्राक्

  • ऋ:ियोग्यपेया भेदव्यवहारः । इत्युक्तम्, तथापि निष्प्र:ियोगिकगोत्वादेरेव

भेदत्वे तदयुक्तमेव स्यादिति तदप्याक्षिप्यतेऽनेन भाप्यग्रन्थेनेति च क्यस्याभिप्रायात्। ननु सकलेतरसजातीयबुष्ट्रिव्यवहारयोिित कथमुक्तिः ? इतरेषं महिषादीनां स्वसजातीयत्वासंभवेन 'दुतरे च ते सजातीयाश्च । इत्युक्तासंभवादित्याशङ्क्याह - निर्दिष्टसामान्.ानन्तरेति । निर्दिष्टपामान्यं गोत्वसामन्यम्; तदनन्तरपरसामान्यं तत्साक्षाद्यपर्क पशुन्ददि । भाष्ये सन्तीयग्रहणं विजातीयादेरप्युपलक्षणम् । सजातीयभ्रमनिवर्तकत्रे कथिते विजातीयभ्रमनिवर्तकत्वं किंन्य सिद्धमित्यभिप्रेत्यं समातीयग्रहणं कृतमिति द्रष्टव्यम् । परनिकहकत्वाभाव् इति। यद्य.ि' गत्वादिरेव हि सकलेस्ल्यावृदिः' इति भष्ये ये.ाौ घटादिश्यावृतिस्प-वसमर्थनमान्नमभि प्रेतम् । न तु स्वनिर्वहकत्वान् परनिर्वाहकत्वम्, पनिर्वाहकत्वाभावे स्वनिर्वाहक त्वासंमवादित्येतत्पर्यन्तम् । किंच. * स्वसंबन्धादर्थान्तस् – ' इत्यनुमानानुरोधेन स्वनिः वाहकत्वाभावे परनिर्वाह त्यासंभवादित्येव प्रदर्शनीयम् – तथा ितावत्पर्यन्तविवक्षा मभिप्रेत्य, तथोत्तिित द्रष्टव्यम् । अतो ध-गामिति । ननु रूपदिधर्मस्यापि न