पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तप ।

  • ाः

३ - - -

' न् ः 57 स्त्रज्ञ इति । न च * धर्मस्वरूपस्य स्वगतधनयेिक्षया भ्रमविरोधी भेदो धमन्निरान्वय इति पूर्वग्रन्थविरोध इति वाच्यम् – 'शेियस्य स्वरूपम् ! इत्यम्य विशेप्यस्य स्वरुपभसाधारणधर्म इत्यर्थान् स्पर्शादिविशेषणान्तरमेव रूपादिविशेषणाद् भेद इत्यर्थ पर्यवसानान् । कस्य को वाऽसाधारणशब्द इत्यत आहू- च शब्दो व्युत्पति सिद्ध इति । अस्यार्थस्यायमसाधारणष्ट्राब्द इ योगितयाऽभिमतार्थान्तरेक्यधीविरोधि वा स्वरूपमिति । अस्मिन् पक्षे वस्तु (ब्रह्म)स्वत्पस्याविरेवितया स्वरूपत्वं न स्यादियक्रों मेध्यः । (मेिश्यत्वानुमत्तभङ्गः:) वस्त्वन्तरस्योपाधित्वादिति । देशकालान्तरणामुपधिभूतानां सद्भात्रा प्रतिपन्नोपधैौ बधितत्वं तत्राप्यतीति भावः । अनुदितवाधकज्ञानेषु भ्रान्तिष्ठिति व्यधिकरणे सप्तम्यौ । अनुदितबाधकज्ञानेषु पुरेपूपन्नायु भ्रान्तिष्वित्यर्थः । अतोऽनुदितबाधकज्ञानास्वित्यभुक्तः । चेोदयितृपुरुपज्ञानेनेति । यस्तु चोदयिता पुरुषः, तज्ज्ञानेनेत्यर्थः । अमत्वबुद्धेरेव बाधरूपत्वादिति भावः । विशेषणविशेष्यां शसिद्धरिति । प्रतिपन्नोपधिर्विशेषणम्; बाधितत्वं विशेष्यम् । अप्रामाणिक धर्मपरंपरापादनेनेति । यथा उत्पतरुत्पत्तावनवस्था; अनुत्पत्तावुत्पत्तिर्नित्या स्यादि त्यन्न उत्पत्युत्पत्तरत्यन्तासंभाविाया आपादनात् । इह तु मिथ्यात्वमिथ्यात्वस्यात्यन्ना प्रामाणिकत्वाभावात् । ब्रह्मगि मेिश्यात्वमिथ्यात्वस्य संप्रतिपन्नत्वादिति भावः ।