पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लाक्षणिकत्वाभावे कथं मुवं चन्द्र इति सामानाधिकरण्यम्? न तावत् आरोपितत्व संवन्धेन चन्द्रत्वविशिष्टमुग्वरूपार्थरत्वस्वीकारेण । मुग्वे चन्द्रत्वारोपेः हि जाः चमत्कारमा ध्यात्, न तु मुखे चन्द्रत्वमापिनमिति ज्ञातः । एवमनुभवा लापादः मनस आहार्यारोपो रूपकं निहतीतेि । न च तर्हि मुखे चन्द्रत्व.रोपामक एव बोधो ज्ञायतामिति शङ्कयम् – तर्हि चन्द्रपदम् मुस्यार्थेकनिष्ठया सामानाधिकरlय भङ्गात् । बातवसामानाधिकरण्यप्रयुक्तो हि सासः साधुः; न तु सामानाधिकरण्य S. मानसमाहार्यारोपमादाय निर्वाहः ! यथा च ग तीरे घोष इत्यपयुज्य गङ्गायां धोष इति प्रयोगात् तीरलक्षणास्वी कार ितादृशभयोगम्य शैत्यगाँवनत्वादिव्यञ्जकत्वम्-- अभंदारोपसंपादकत्वमिति । ततश्च मुखचन्द्र इति समासे मुखं चन्द्र इवेत्यर्थे अनुशासनसिद्धत्वात् लक्षणायाः शक्तितुल्यतया, समन्तप्रयोगस्थोपमानपदोत्तरस्याप्त एवान्यादृशेऽर्थऽभावावधार : अभेद्व्यञ्जनन्धिाभावात् उपमैवालङ्कार इति । अयमुपमापक्षपातिनामाशयः । शयधाय *त्वात् यत्र वाक्ये रूपकस्य न किञ्चिद्मकम् , तत्रोपमामाले विश्रमेऽपि यत्र वाक्ये आदावन्ते वा यत्र कपि किमपि क्ष्यकप्राणनोपयोगि लक्ष्यते, तत्र सर्वस्यं सादृश्योधस्य वायोत्पादितस्य रूपकल्पकत्वस्वीकारेण मुखे चन्द्र इत्यत्रेत्र रूपकमेवलङ्कारः स्वीकर्तुभुचित । तदल सुमनस इतेि, पिवन्तु इति च लोके रूपकगभकदर्शनात् रूपमेव । एवञ्च मयूरव्यंसकादिसमासस्थान्नाश्रयणेऽपि समानाधिकरणसमासत्वनिर्वाहाथै सदृशलक्षणा न रूपकभङ्गायेत्याशयेन मयूरव्यं सकादयश्चेतेि सूत्रमप्यत्र गृहीतम् । टीकायाम् , 'उपमितं व्याघ्रादिभि इत्यादिसमासमित्यत्र आदिपदेन मयूरव्यैसकसमग्रहणं केचिन्मन्यन्ते । सदानीमपि सदृशालक्षणा अर्जनीयेति अत्र ज्ञापितं भवति । मूलभावप्रकाशिकायां