पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानान्स्व ङ्ग रों निवृतिने स्यादिति टोपः समान इति चेत्-पृष्टा तरितेि कविः । अन्ये तु 'न- कच भूतविद्याया अनुवृत्तिः स्यादेवेति भाव इति वदन्ति । तथापि सन्मात्रस्वति । इदमुपलक्षणम्- नभसोऽप्यभ्यस्तनीलिमधुरस्कारे । चक्षुषः महासंभवात् पश्चीकरण प्रक्रिया रूपवत्वसंभवेन चक्षुषत्वादेकिितबेद्यत्वं सिध्यतीति भावः । ननु दृश्यत्वनियमोऽत्रेति । स्वञ्चवहरं स्वतिरेकिसंविदपेक्षनिथनष्टश्यत्व मेत्यर्थः । सदनुभूत्योदाभावादिति । स्वप्रकाशानुभूत्यभिन्नत्वेन स्वप्रकाशवं भेदमिथ्यात् साध्यते, तदा सदनुभूतिभेदमिथ्यात्वाधीनं दृश्यत्वद्देनुसामीचीन्यम् सदूपे ब्रह्मणेि व्यभिचाराभावान् ; सामीवीन्ये सति भेदमिथ्यात्वमित्यन्योन्यश्रय इत्यर्थः । यद्यनुमानान्तरेणेति । जडत्वपरिच्छन्नावादिनेत्यर्थः । तर्हसिन् सिद्धसाध्यतेति ! दृश्यत्वहेतोरित्यर्थः । दृश्यतैकस्वभावत्वमिति । स्वप्रकाशता शशून्यत्वमित्यर्थ । परमार्थभूताश्चेति ! नित्यवादीनामपारमाथ्येऽनित्यत्वादिकं (व्यावर्तमानत्वहेतुभङ्गः:) अनृतादिभ्यो व्यावृत्तत्वेनाभ्धुपगमादिति । न्नु यद्यप्यनृव्यावृत्तत्वममृ विलक्षणत्वमङ्गीकृतम्, तथाप्यनुवर्तमानत्वप्रतिद्वन्द्विव्यावर्तमानत्वं नाङ्गीकृतमेिति चेत् न; विलक्षणत्वरूपव्यावर्तमानत्वे सत्यननुवृत्त्वरूपश्यावृत्तत्वमपि सिध्यतीति भावात् । तत्खकाथैकरमिति। व्यभिचारज्ञानसंपादनमुखेनानुमेितिपतिंबन्धकमित्यर्थः । अनुः भूतित्ववदिति । स्वरूपानतिरिक्तानुभूतित्वस्य स्वप्रकाशत्वरूपसाथसाधकत्वादिति भावः । अपरमार्थशब्दश्चेतिं । अत्र केचित्--अपरमार्थशब्दपदं लक्षणया ब्रह्म शब्दपरम् । ततश्च 'ब्रह्मणो जडव्यावृत्तत्क्मपरमार्थः' इत्यत्र ब्रह्माशब्दो व्यर्थः