पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

) ); व्यावृत्तत्वमान्नस्थापारभार्यात् । अन एव * घटादावपि । इयुत्रग्रन्थस्वारस्यमपीति वदन्ति । अन्ये तु-परार्थ इचुक्तया न कोऽपि परिहार कृत: व्यावर्तमानत्वा र स्वापि तादृवत्वेन परमार्थश्यावर्तमानत्वस्य हेतूकणासंभवात् वैलक्षण्यासिद्धेरिति भावं इतरथा परमार्थध्यवर्तमानत्वमेव स्यदिति चेत्-न; तथा सति अपरमार्थयावर्तमानत्यं व्यावृत्तिशून्यत्वमिति स्यात् । ततश्च व्यावृश्शूिन्यत्वमेव हेतुः स्यात्, न तु व्यावृतिरिति भावः । प्रतिपन्नोद्याश्रौ बाधितस्वैति । अत्र प्रतिपन्नोपाधौ वधि तस्यैव व्यावृत्तिर्भिश्यात्सधिकेति योजना, * न त्वगृहीत्वमात्रम्' इत्युतरन्थानु सरछ । पक्षान्तरमाह--अत्र व्यावृत्तिविशेो व्यावृतिशङोक्त इति । बा.ि ३ त्वमिति । पूर्वज्ञानविभावावगाहेि ज्ञानं बाधकमित्यर्थः । सर्वसपक्षाननुयायि त्वेनेति । न चैवं प्रतिपन्नोपाधौ नेिपेधप्रतियोगित्वरूपमिथ्यात्स्यांमावेन कथं तेषां सपक्षत्वमिति वाच्यम्– ज्ञाननिवत्यैत्वपमिथ्यात्वस्य सत्त् सपक्षस्वमतीति तदनि प्रायसंभवत् । इतरथा साक्ष्योपाध्योरैक्यसङ्गान् । उपाधिरवच्छेदक इति । आश्रय इत्यर्थः । न तु साध्यध्यापकादिलक्षण हसि भ्रमिष्यमिति भावः । देश कालभ्रभे वस्त्वन्तरमुपाधिरिति। देशभ्रमे कालादिवस्त्वन्तरस्योपाधित्वम्, कालभ्रमे देशादिलक्षणवस्त्वन्तरस्योपाधिःवमिति संभवादित्यभ । यः | नान्गन्याश्रयः भ्रमव्यक्तिभेदादिति । ननु–प्रतिभासिको देशकालादिव्यवहारिक वस्त्वन्तरे ऽध्यस्यते, प्रतिभासिकं जमिव शुक्तिशकल इत्युक्तो नान्योन्याश्रय । न हेि रजतस्य शुक्तशकलेऽध्यासोऽन्यत्र शुक्तिशकलाध्यासापेक्ष : । अतो नान्यन्याश्रय शङ्का | नापि “भ्रमव्यक्तिभेदात् ? इति परेि १श्च युज्यते, अनवस्थादिभरुत्पतेि प्रतिबन्धप्रसङ्ग-दिति चेत्-मैवम् ; भ्राच्यक्तिमेदा इत्यस्य प्रतिमासिकव्यावहारिक यक्तिभेदात् प्रतिभासिकस्य व्यवहारेकेऽध्यासोपपत्तावन्योन्याश्रानवस्थाद्यभावादि त्येव तदभिप्रायात् । यदवच्छेदकावच्छिन्नमिति । न च यत्र यत् प्रतिपन्नम्, तत्र तस्याभावो मिथ्यात्वप्रथोजक इत्येवास्त्वति चाव्यम् – संयोगातिप्रसङ्गारणाय