पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६, माश्र मः पट (अनुवर्तमानश्वदूपणम्) प्रथमे शिरसि सिद्धानत्वं दृपणमुक्त मिति । अत्र कैचिन्-सन्मात्रं सामान्यस्यानुवर्तमानतया पा:मः सुप६ पृपक्षे । तत्र ५तास मान्यस्यानुवर्तमान इनिष्टमिति भाष्ये स्पष्टोऽर्थः प्रतीयते । न तत्र विकल्पःखेन अभ्थावरणं युज्यते । तथाहेि सति सन्छब्दस्य प्रमाणसंबन्ध टदि५ वे “ आो न सन्मात्रमेव वस्तु । इत्युत्तरमष्यबिरं धः, अभागसंचन्भ्राईस्यैव बस्तुवे सिद्धान्तनोऽपि समाधाने अ:५ज्ञानविज़म्भिते । अनुर्तमानत्वं स स्मार्थसाधकम्; ॐथावर्तमान पारमाथ्र्यम्, ने रेषामित्युक्ततया अनुव-नत्यहेतुपाध्यतया थराभिमतस्य सामर समाधानस्य वा अप्रसक्तरेति मन्यन्ते-तदिदमाम्; अधिष्ठानतयानुबर्तमानस्य मुखेनैव ग्रन्थस्याबतरणीयत्वात् ! न चैवम् – “ अतो न सम्भ्रान्नमेव अस्तु इत्युत्तरभाण्यासङ्गििरति वाच्यम्, “ न सन्मलमेव धातु इत्यत्र 'साधनार्हम् इति शेन्नः पूरणीयः । प्रमणसंवन्धाईवस्तुनः पश्मश्स्य सिद्धवेन तस्य सांधन।