पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ श्रीरङ्गरामानुजमुनेिविरट्रेिता नईंवदित्याशयत् । यदुक्तम् , * ननु सदेव पस्मार्थ इति हेि मन्थकाराभिप्रायः । इत्याक्षेपसमाधानयोरस्थानविजुम्भितत्वमिि - तन्न ; “सदेव परमार्थ इति हि ग्रन्थ क्राभिप्रायः ? इत्थल, “ वर्णित ? इति शेषः । ततश्च यद्यनुवर्तमानत्व सत् परमार्थ इत्युच्येत,. तदा हेि सिद्धसाधनशङ्का स्यात् । अनुवर्तमानत्वात् सदेव परमार्थ इत्येतावत्साध्यम्; अतो न सिद्धसाधनमित्याक्षेपसंभवत् । व्मधिकरणासिद्धतेति । अनुभूतिव्यतिरिक्तमपरमार्थः, अनुभूतेरनुवर्तनत्वादित्युक्त हेतोः पक्षावृत्तिवदसिद्धिः स्थादित्यर्थः । तृतीयेऽशतः (शे) सिद्धसाध्यतेति । अनुभूतिरूपसतटद्यतिरिक्तौ परमार्थापरमार्थो, अनुवर्तमानत्वादित्युक्तावेित्यर्थः । आश्रयालिद्धिमेचेोपपादयति--सच्छब्दवाच्यस्येति । व्यावृनशब्दवदु पपन् इतीति । इतथा * घटो व्यावृत्त: , 'पटो व्यावृत्तः 'इत्यनुगतन्यवहाराद्य नृशृङ्गनसत् ' इत्यनुवृत्तव्यवहारानुवृतेऽति स्यादिति भावः । व्यावृतनृश्ङ्गादिकं कल्प्यमिति तदसंभवे परोक्तमनुमानमिति ! अनुभाव्यश्वासंभवसाधनं परोक्त मित्यर्थः । । शब्दार्थसंबन्धग्रहणायोगादिति । प्रयोज्यवृद्धस्य गवानयनप्रवृत्या तदीयकार्येताज्ञानमनुमाय तत्रं पदशक्तर्याह्यत्वादिति भावः । अतीतानुभवव्या वृत्त्यर्थमिति । अतीतानुभवे तलक्षणातिव्याप्तनिवृत्त्यर्थमित्यर्थः । अतीतदशायां प्रकाशस्यावर्तमानतया शानज़भिहितप्रकाशवर्तमानत्वस्थाभावात् सतयैव प्रकाशमानत्वस्य तत्रीसंभवः प्रसज्येतेति तच्चावृत्यर्थमित्यर्थः । यद्यप्यतीतानुभवस्येति। अयमर्थ अतीतानुभवस्थले. स्वसत्ताया एवभावत् प्रकाशाव्यभिचारिस्वसत्ताकत्वमस्त्येव; अतीतदशायामवस्थाविशेषविशिष्टस्वरूपस्यैवाभावालुक्षणस्य नाव्याप्ति – तथाप्यर्थ . विशेषध्युत्पादनाय वर्तमानदशायामित्युक्तमिति । अयमत्रान्वयः-ज्ञानान्तरमन्तरेण प्रकाशानुपपतैः प्राप्तस्यातीतानुभवे लक्षणाभावस्य सत्येति पदेनैवार्थाब्द्यवच्छेद सिद्धेर्वर्तमामदशािित निरर्थकमिति। नेनि उपाधित्वनिरासाथ पक्षे तत्प्रसञ्ज यतीति । अन्नुभूतित्वलक्षणसाध्यव्यापकस्याज्ञानाविरोधित्वस्यानु॥धित्वस्फोरणाय साधन्व्यापकत्वं पक्षवृत्तित्वप्रसङ्गादेन दर्शयतीत्यर्थः । अनुभूतेरनुभाव्यत्वेऽननु