पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (संविद्युत्पच्याििनरसनम्))

स्थैरिति । उपेत्युपसर्गवशात् समीपस्थैरित्यर्थलाभ इति भावः । तदानीमित्यभापविशेणमिति । तदानींतनाभावमित्यर्थः । भिन्न कालीन भावावगाहने वेिरेःथस्याभावात् ; *न ह्यनुभूतिः स्वसमकालवनमेव' इत्युतर भाप्यस्याप्रसक्तप्रतिषेधत्वापासादिति भाव प्राज्ञ विकल्पपक्षानुगुणा प्रतिज्ञेत्यर्थः । अयं भावः-अनुभूतेः स्वसमकालवर्तिग्रहणनियमो न ग्राह्मसामान्यमथुक्त इति वा, न ग्रहकानुभूतिस्वभावयुक्त इति वा पनिज्ञेति । ग्राह्यविशेषपक्षं दूषयितुं शङ्कते - अथ मन्यम् इतीति । इदमुपलक्षणम् किं प्रहानुभूत्यभावस्वभावादिति द्वितीयपक्षम्मापति द्रष्टव्यम् । दर्शनपूर्वकैव स्वादिति । अदर्शने त्वष्टश इत्थे न वदेत् । अतो दृट्टैव वदसीति दर्शनं सिद्धवन्कृत्य, तच दर्शन केयुपालभत इति भाव शब्देन प्रत्यक्षज्ञानमुच्यत इति । इदं च इन्द्रियजन्भन् इति पदसमभिव्याहार लभ्यम् । यद्वा कर्मेन्द्रियन्मनो गमनाद्विलक्षणस्य प्रत्यक्षविषयस्य व्यावृत्यर्थ

ु प्रभाणाग्रमाणज्ञानयोः कथं वैषम्यमिति । अयं भवः-सर्वेषां ज्ञानानां स्वसमकालवर्तिग्रहित्वन्यिमानभ्युपगमेऽपि प्रमाणज्ञानानां स्वसमकक्वग्रिाहित् नियमोऽभ्युपेय: ; इतरथ| प्राणाप्रमाणव्यवस्था न स्यात् । मेधाविनाभाव सदसद्भावाभ्यां हि प्रमाणाप्रमाणव्यवस्थः उपाद्या । यदि प्रमेयमन्तरेणापि प्रमाण सुत्पद्येत, तदा कथं तस्य तदविचाभावः? अत: स्वसमकालवर्तित्वनियमोऽभ्युपेयः । अतः । स्वसमकालवर्तिप्रहिवमेवोपेयमिित । ज्ञानमात्रस्येति . । प्रमाणज्ञनमातस्ये त्यर्थः । तत्रैवं नियमस्य शङ्कितत्वादिति द्रष्टव्यम् । वर्तमानविषयालाभादसमकाल वर्तिग्राहिामिति। अत्र साकालवर्तिग्राहेिशव्देन नज:समासः । वर्तमानविषयस्या लाभेन सभकालवर्तिविषयग्रहुणासंभवादसमकालवर्तिनश्च विषयत्वाभावस्य त्वयाऽभ्युपे तत्वन्निधियाणामेषां प्रमेयस्यैवाभावेन प्रमेयाविनाभावः कथे. स्यादित्यर्थः । तत्सिद्धिः कथमित्यपेक्षायामिति । भिन्नकालबग्रिहणेऽपि भिन्नकालवर्तिन