पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीश्ङ्गरामानुजमुनिविरचिता प्रमेयेण विना कालान्तरे वर्तमानानमेषां कथं तदविनाभावः सिध्येदित्यर्थः । प्रमाणग्यार्थसंघन्ध इत्यन्वय ि। स्वसमकालविा अर्थसंव:धोऽविनाभावो नेत्य वयः । मिथ्यात्वस्य प्रमाणं प्रत्यनीकं भवतीति । प्रमाणगतं प्रमे मिथ्या त्वप्रत्यनीकत्वमेव ममेयेणाविनाभावसंवन्ध इत्यर्थः । व्यवहितस्य समकालवर्तित्व नियमाभावायाल:शब्देन परमशदप्यनन्तरनिर्दिष्टस्य प्रमाणतयाभिमतेषु कालान्तर वर्तिऋणदर्शनस्य हेतु य परामर्शों न्याय इत्यश्वरसादाह – एनं चार्थ इति । पूर्वस्मन् पक्षे प्रमाणस्य प्रमेयाविनाभाव समकालग्राहित्वबाधक ; अ स्मन् पक्षे तस्य साधव निरा र िित दिा । गवये गोसादृश्यलक्षणदुपमानातुवि गवयसदृश्यतीति पो मिर्जायत इति केचित् । ग सादृश्यविशिष्टपिण्डज्ञान त्

  • अथभौ गवःशब्दवाच्यः पिण्डुः । इति संज्ञासंज्ञिसंबन्धप्रमिfरूपोपमितिंजयत

चेद्यदिशब्दयेौ । त् पौनरुक्तयमाशङ्क्याह - यदिशब्द इति । चेच्छब्दो यद्यर्थ इति । चेच्छब्दः चेदर्थ वेत्यर्थः । अत व तथा चेत् इति वक्ष्यति ! तथाशब्दाध्81{.भिप्रेत्याह-- तथा चेदित्यर्थ इति । भावरूपाचस्था न्तरोपलब्धिरिति । यथा घटत्याभाः पिण्डत्व.दिरूपं भावरूमस्यान्तरम्, एवं घट िित भावः । अत्र केचित्-“ज्ञानस्य शोथानुपलब्यिर्नािम भावल्पावस्थान्तरो, लब्धिः ।

वा " इति गजज्ञानाभावनिर्कचानन्प्रवृतस्य, * लकालीनस्पादिपतिसंधानं वा धादिज्ञानमतिसंधानं बः गमज्ञानस्य श्रेश्नु पलब्धिः ' इति ग्रन्थस्य च पर्यालोच