पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (संविदधुत्पत्यादिनिरसनम्)) १३३ भिन्नात् । किंच घटाभावेोपलभ्भस्यैव अटोप्लम्भ:भाचे घटनुपलs'; लेिङ्गेन घटाभावोऽनुमीयत इत्येतद्विरुयेत । न ह्यभावोषलब्ध्याऽभावोऽनुनीय न शक्यते पूर्वप्रथस्य प्रागभावसमर्थनपरत्व दुत्तग्रन्थस्यानित्यत्वसमर्थनपत्रादेकविषय संवेदनस्यमतीतिः साध्थसया प्रतीयते; प्रतीतेः कालपरिच्छिन्नत्वं हेतुतय मतीयते; इत्यर्थः । इदं चोपलक्षणम्-संवेदनस्य तदप्रतीतिरित्यनन्यश्च । न च संवेदनस्ये त्यस्य कालपरिच्छिन्नतयेत्यनेनान्य इति वाच्यम्, प्रतीतेरेित्यनेनान्वितस्य काळ परिच्छिन्नतयेत्यस्य निराकाङ्कवत् । तस्यादस्य भाष्यस्य संवेदनस्य तदप्रतीतिः घटदिसताविषयव्यवहारानुगुण्याभावः प्रतीतेः कालििच्छन्नवादित्यर्थ इति भावः । केचित्तु-- कालपरिच्छिन्नतया प्रतीतेरित्यत्र प्रतीतेरित्येतदविवक्षितम्; संवेदनस्य कालप्ररिच्छिन्नत्वादित्येवार्थः । एवं च न तदप्रतीतिरिति सध्यवेिशे इति वर्ण गमकस्वभावमिति द्भिः । घटायझे *इदाच वटोऽस्ति, न वा ? इंद्धिं तत्काले संदेहादर्शनात् । ततश्ध प्रयक्षे स्वयं सर्वकालवर्तित्वेन भातं चेत्, स्वविषयमि सर्वकालवर्तितया भासयेत् । स्वयेि घटादौ कालपरिच्छिन्नत्वलक्षणसार्वकालिक त्वाभासाभाव त् ज्ञानेऽपि काळानवच्छिन्नत्वलक्षणसाकालिकत्वेन प्रतीतिर्नास्ति । अपितु कालावच्छिन्नत्यलक्ष्यनित्यनेनैव ज्ञानस्य प्रतीतिः । न च ज्ञाने नित्यस्वभाने हि विषयेऽपि तथात्वमङ्गः; नित्यानित्यौदासी-येनैव प्रतीतिसम्भवात् इति वाच्यम्, स्वप्रकाशज्ञाने नित्यत्वधमभानेऽनित्यत्वरूपधर्मभनlवश्यंभावादित्येकग्रन्थ तप योजतुिं शक्यत्वात् इतिं चेत्-सत्यं स योजना प्रतीयते, युक्तिर्न समीचीना ।