पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दु: {

{ यथ: स्मरणमित्यप्रतिचद्धनुभवस्य स्मरण व्यम् प्रतिबद्धानुभवाभावे सान्ये देहविगमदिविन्धकाभवरूपस्य विशेषणन्य सिद्धयः विशेषणवति वेिशष्टाभावः सियन् विशेष्यरूपानुभवाभावमादाय पर्यवस्यतीति भावः । न त्वनुभवस्योक्ततिरस्कारकभावयुक्तमरणे व्यापकमिति भ्रभतव्यम् , तथा व्यासेत्संभवात् । अनुपङ्ग इति । न केलमस्मरणनियमादनुभवाभाव इति प्रथमान्तस्यानुभवाभावशब्दस्य षष्ठयन्त्य विपणिामेनानुगङ्ग इत्यर्थः । अहंकार शब्दस्य महत्तत्वजन्याहंकारतत्त्वभ्रान्ति युद्स्यति--अत्रत्ययेति । अहमिनि प्रत्ययो यस्य सोऽहंमत्ययः-अन्तःकरणम् । अत एव वक्ष्यति, * ज्ञातृज्ञेययोरपि स्मरणं प्रत्यकारणत्वमकामेनापि स्वीकार्यम् ? इति । न तु ज्ञातृविषयकज्ञानज्ञेययोरिति द्रष्टव्यम् । नन्वहमर्थस्यानुवृतैौ प्रकाशप्स इत्यत्राह – प्रकाशत इति । अत्र चशब्दोऽध्याहर्तव्यः; अनुवर्तते प्रकाशते च; तो हेतुरसिद्ध इत्यर्थः । न त्वनुवर्तते इत्यस्य प्रकाशत इति विवरणम्, यथाश्रुतेऽनुपपत्यभावात् । तदालम्ब्य च्याधाताभिप्रायेति । अनुभवशब्दमात्रमालम्ब्याक्षिपतीति भावः । केवलैव संदिात्मानुभव इति भाथ्ये आत्मानुभव इति सप्तम्यन्तया वैयधिकरण्येन व्याख्यानस्य क्रुिष्टत्वादन्यथा व्याचष्ट-केवलैवत्यादेरेवं चार्थ इति । धर्मिस्फुरणरूपा या संविदिति । ननु स्फुरणस्य संविपत्वे फुरणस्य व्यवहार नुगुण्यरू संविद्धर्मश्वप्रतिपादकोत्तरग्रन्थविरोध इति चेत्-न । धर्मधर्मिणोरभेदोपचारेण स्फुरणे संविच्छब्दप्रयोगोपपत्तिरिहेति द्रष्टव्यम् । व्यवहारानुगुण्यमिति । ततश्ध साश्रयत्वं सिद्धमति भावः । ननु संविन्निर्विशेषत्वादनं प्रत व्यवहारानुगुण्या परपर्यायभासमानत्वरूपस्य संविद्धर्भस्फुरणस्य सविशेषत्वसांधनमनुचितमिति चेत्-ने ।