पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिवेिरचिता निर्विशेषत्वमभ्युपेत्य मुकुणस्य स्फुरत आत्मनश्चाभेदासंमव दि यभ्युपेय तथोत्यु पपतेः । न हेि अरेण आत्मरूप। संवि.न्नशेिवेत्युक्तम् । अपित्वात्-स्फुरधरूनैवेत्युक्तम् । अत आक्स्फु रणस्य सविशेषत्वोपपादवं युञ्धत इति द्रष्टव्यम् । सर्तव्याख्रश्ण लिङ्गेनेति । अनेनादरशिकवियत्सुच्फते ! तेन तृणादिव्यामृतिः । जायमानेन बेति शेषः । ततश्च स्मर्तव्याभरणङ्गिजन्येन तस्मिन् काले ' न किंचिदवेदिक् । तद्धि उक्तिदूपगमिति । अनुभूतावनुपन्न वेन नित्यत्वं हेि परेण तिज्ञ तम् । तद्विद्दाय भावविशिष्टानुत्पन्नत्वेन साध्यत इति हेत्वन् र रिग्रहे प्रतिज्ञान्तरमिति यद् दूषणम्, तत् उक्तष गम् । व्यभिचारम् अर्थ (वस्तु) दूषणम् । अतस्तदेव तर्ककुशलतेत्युद्भावनाहमिति भावः । अस्य विशे पण मग व्यात्र्या नावादिति। एवं हि वदता पारमार्थि विकराभावः साध्य इत्युतं भवति । ततश्ध पारमार्थिक विकाररूपसाध्याभावस्योत्सत्तिरूपस्य साधनाभावस्य च व्याप्तिग्रहस्थानस्याभावाटाप्य त्वसिद्धिरित्वर्थः । एतचोतरख स्पष्टम् । (अनुभूत्यविभाग:वनिरासः) २य न तु, मिथ्याभूत इति विशेषणस्येति मन्तव्यम्, तस्याविशेणत्व त् । तुल्यन्याय तथा दर्शनमेदोऽपि सिद्ध इत्वर्थ इति। ननु–‘श्यमेदसमर्थनेन दर्शनभेदोऽि समर्थित एव, छेद्यभेदान् छेदनभेदवलू 'ति कर्मभे दूस्य क्रियाभेदहेतुवे पीयमाने व्यङ्ग्वभेदबन्मात्रेणेत्यर्थः ! सक्न्त्री हि द्वेधेति । भेश्ध्वक्षुकः संवधीत्यर्थः