पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीरङ्गरामाबुजमुनिविरविता रोगात् । किंच िसद्भिश्चत् कस्यचित् के ()ि चित्प्रतीत्युक्त घटस्य िसिद्धदैवदत् प्रतीति वक्तव्यम् । घटो देवदतं प्रति सिध्यतीति हि वक्तमुचिम् ! न तु देवदत्तो धटं प्रति सिध्यतीति । ततश्च 'कस्यचित् पुरुषस्य किंचिदर्थजातं प्रति सिद्धिरूपतया ) इत्युतरभाप्यविरोधापतिः । अतः सिद्धिशब्दः प्रतीतिमात्रपर इति प्रदर्शनार्थे सकर्मकप्रतीतिशब्दो व्यवहृत इति द्रष्टव्यम् । ननु भाष्ये संविवेत्। कस्यचित् कंचित् प्रत्येव भवतीति वतुं सुशकत्वात् सिध्यति चेदित्येवं प्रणाडया प्रतीतेः सिद्धिल्बसमर्थनपुरस्कारण. दूषणे न हृतु पश्याम इति चेत् – न – तम्योक्तिमात्रभेदरूपत्वेनादोषत् । कस्यचिदित्युक्त ज्ञात्रपेक्षाप्रनिक्षेपं शङ्कत इति । कस्येति निर्दिष्टसिद्धप्रतिसंबन्ध्यपेक्षाप्रतिक्षेप शङ्कत इत्यर्थः । आरं{ानं प्रतीत्युतग्रन्थानुसागत् आत्मन इति चतुर्थी मभिप्रेत्याह – आत्मानं प्रनीति । यद्यपि कस्य सिद्धिपतिसंबन्धन इत्यपेक्षाया मात्मन इत्युक्त आसिद्धपतिसंबन्धीत्यर्थलाभत् तदर्थत्मानं प्रतीति न व्याख्येयम्। किंघ कस्येत्यस्योत्रं षष्टान्तमेव भवितुमर्हति, न द्वितीयान्तम्--तथापि स्पष्टार्थमुक्त मिति द्रष्टव्यम् । आत्मशब्दः स्वाचीति । आत्मशब्दस्य ज्ञातृत्वलक्षणसिद्धमति संबन्धिपरत्वे कः सिद्धिप्रतिसंबन्धीति प्रश्नस्य सिद्धिप्रतिसंबन्धीत्युतंरमसंगतं स्यात् । अतोऽन्यप्रतिद्वन्द्वपर इति भावः । न चार्थजातं प्रति सिद्धिरूपस्य कथमात्मानं प्रत्यपि सिद्धरूपत्वमिति वाच्यम्, एकस्य प्रतिसंवन्धतया प्रतिशब्दाश्रींभूतलक्षणत्वम्, अपरस्य विषयतया लक्षणत्वमिति * आत्मानं प्रति, अर्थजातं प्रति ) इति च सुचमिति द्रष्टयम् । सिद्धिप्रतिसंधन्ध्यात्मा क इति । आत्मशब्दस्य स्त्रपरत्वेन व्याख्यातया तदंशस्याक्षेनुमशक्यत्वात् सिद्धि-तिबन्धित्वमात्मशब्दनिर्दिष्टस्थ स्वस्य कथमित्यर्थः । स्वस्यैव स्वप्रतिसंबन्धित्वे विरोधादिति भावः । न त्वात्मत्वमप्याक्षेप्य कोटिप्रविष्टमिति द्रष्टव्यम् । (संविदात्मत्वनिरासः ) संविदात्मभावस्येति । अत्रत्शब्दः सिद्धपतिसंबन्धिपरः; न तु स्वरः; अन्यत्वमनिसंबन्धित्वस्योपपादनिरपेक्षत्वादिति द्रष्टव्यम् । धर्मधर्मिभावेति । अतो निष्अकरकज्ञानस्य नावकाश ति भावः । इह किमर्थ इति । किमुत्तिवाची, उत