पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५ प्तिवचीयर्थः । कर्तुरधि प्रत्यभिज्ञाविषयश्वादिति नानुभत्रिभेदसिद्धिः ? तदानीमनुभवितुश्च मदर्थस्य, इदानीम्नुभवितुश्च मदर्थस्य1 यदि च तावन्मान्न एव संरंभस्तर्हि वक्ष्यमाणाः प्रत्यभिज्ञाश्रयत्वयुक्तरेव प्रम:णी- करणसंभवात् प्रत्यभिज्ञाविषयवस्य प्रमाणीकरण-युक्तमिति चेत्-न ; 'यः पूर्व भानुभूनः, स एवायमर्थस्तेनैव मयानुभूयते ! इति प्रत्यभिज्ञायाः प्रम:णीकरण संभवादित्यत्र तात्पर्यात् । उत्पत्तिस्थिती सिट्रे इतेि ! 'ज,न:नि ' इति ज्ञानानु भावः । ननु 'जानामि ? इत्यादौ धात्वर्थाश्रयत्वमेव प्रतीयते ; न तु तदनुकूलकृति मत्वम् । अत एव नित्यज्ञानाश्रयस्यापि परमात्मन “ वेदाहं समतीताने ' इति ज्ञानाश्रयत्वप्रतीतिरिति यद्यरिोषः, तर्हि * मम ज्ञानभुत्पन्नम् ? इति प्रतीतिरुपतैः प्रमाणीकरणीया । ज्ञातुरेव ममेत्युक्तिरिति । तृचः कर्तृत्वार्थकत्वेनानन्तरकालो त्पन्नत्वातीतेति भावः । निरोधो नाम पटसंविदिति । यद्यप्युत्पतेः प्रथभक्षण योगित्वरूपत्वयत् विनाशम्य 'चरमक्षणयोगिकमपि सुवचम् – तथाप्युत्तरोतरावस्था संबन्धस्यैव पूर्वपूर्वावस्थाविनाशत्वमिति द्रष्टव्यम् । आत्मा हि प्रतिसंधत्त इति । न त्वन्त:करणमिति शेषः । अनुभूते रात्त्वे अनुभवितभेदः तिसंभ्रानमनुभूतेः कथं स्यादिति भावः । उभयाभ्युपेता संविदेवेति भाष्ये ज्ञातुरुभयानमितत्वं प्रतीयते । मृधावादिभिश्च तदभ्युप गमतदीथशङ्कापरिहारपरवमयुक्तमिति ज्ञातृस्वरूपानभ्युपगन्तूबौद्वैकदेशिभतं प्रसङ्गानि राकरोतीत्याह – वैौद्वैकदेशिभिरिति ! उपलब्धिपहतत्वात्संविदात्मत्वमनु पपन्नतेि । संविद एवात्मत्वम्, तव्यतिरिक्तस्यात्मत्वाभाव इत्येतस्य तातिरिक्तो पलधिरहितत्वादित्यर्थः । अत एव-अस्तु ज्ञतुरप्युपलम्भः । नैतावता संविद :- त्वममुपलब्धिपराहतम् । न हि संविदनात्मेति कश्चिदुलभोऽस्तीति चोद्य पराकृतं