पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीरङ्गरामानुजमुनिविरचेितः वेदितव्यम् । एतादृशष्टिार्थाश्रयणप्रसङ्गपरिहाराय यद्वा संविदः परमार्थत्वेनेति । मृषाव दिशङ्कापरिहारपरतया व्याचष्ट असत्प्रत्ययत्वेन पराभ्युपगत इति । मृषावादिमतेऽपि 'अहम्' इति प्रत्ययरूपेऽस्मत्प्रत्यये चिदचिदंशद्वयभानाभ्युपगम,द्य श्रुतेऽपि न दोष .ति द्रष्टव्यम् । अन्वयित्रयमिति । यद्यपि * अनुभूतिरात्मा प्रत्यक्तवत् ', ' अनुभूतेिः प्रतीची स्वयंप्रकाशत्वात्’, अनुभूतेिः स्वप्रकाश, अनुभूतेि त् ? तेि व्यतिरेक्रि वत् अहमर्थो नात्मा पर क्वात् ? ' अहभर्थः पराक् ज्ञानाधीनप्रकाशश्वत् ' 'अहमर्थो इत्येवमुतरोतरस्य पूर्वपूर्वसाधकतयो न्यास एव सुश्लिष्टः--तथापि साधनक्रमवैचित्रोप्रदर्शनार्थमेवमुक्तमितेि द्रष्टव्यम् । भाण्ये विन्मात्रातरेकी युष्मदर्थ एवेति । युष्मदर्थ एव अनात्मैवेत्यर्थः । 'स आत्मा' इत्यस्य प्रतिनिर्देशरूपत्वादिति द्रष्टव्यम् । इतरानुमानचतुष्टयमिति । अनुभूतेश्चित्वात् स्वप्रकाशत्वम्', 'अह्नमर्थस्य चित्वादस्प्रकाशत्वम् ' इत्यनु मानद्वयं विहाय, “ अनुभूतेः स्त्रवकाशत्वात् प्रत्यक्त्वम् ?, ' प्रत्यक्तवाच त्त्वम् । इत्यनुमानद्वयस्य च, * अहं नर्थस्यास्वप्रकाशश्वत पर.क्त म्', 'ततश्चामात्मत्वम् इत्यनुमानद्वयस्य च दूषणमाहे. अर्थ । ननु 'अहं जानामि' इत्यत्र ज्ञानशेषित्वलक्षण प्रत्यस्वस्य कथं भानमित्याशङ्कयाह-धतियावभासादेवेति । ननु * अहम् इत्यत्र चिदंशोऽपि भासत इति वदन्तं प्रति नेदमुत्तरम् , अंशद्ववेऽपि वृत्तिज्ञाना श्रयत्वप्रतीतेरिति चेत्-न ; * अहम्' इत्यत्रांशद्वयानुपलम्भात् । उप्लम्भे च चितोऽप्यहमर्थतय। अहमर्थानामत्वोक्तिर्विरुयेतेति भावः । प्रत्यक्त्वं विपरीताधकं चेत्याहेतेि। अहमर्थात्मत्वसाधकमित्यर्थ स्वयंकाशत्वहेतोः सन्प्रनेिपक्षत्वं चेतेि ! तुरुयबलवाभावान् बाधितार्थत्वमित्यत्र तात्पर्यम् । इतरथा प्रत्यक्वहेतोसिद्धिदाढ्यैमिति पूर्वग्रन्थविरोन् । यद्वा विशेष:() दर्शनाभिप्रायेण संत्प्रतिपक्षोक्तिरिति द्रष्टव्यम् । संवित्प्रत्यक्तहेतोरसिद्विश्च सिद्धेति । पूर्वमहृमर्थव्यतिरिक्तत्वहेसुना असिद्धिरुक्त ; अधुना अहंप्रत्यया विषयत्वहेतुनेति भेदः । था संवित्प्रत्यक्तसाध स्वप्रकाशयहेतोन्र्याप्यवासिद्धिश्च