पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१ ज्ञानमिति । उद्वेगढ़ेर्भवतीति शेषः । न हेि शास्त्रं श्रणादिनिरपेक्षमिति । यद्यपि कृताध्ययनस्य शब्द प्रामेतिजनकत्वं शास्त्रस्य श्रवणादिसापेक्षम् । श्रवणं न बुभुत्साधीन् । सा च पुरुषार्थत्वःवसायिस्वाधीनेतेि भाव ३व्य (ज्ञानस्वरूपत्वज्ञानगुणकत्वे ) ज्ञातेति हेतुग विशेषणाम् । वक्ष्यतिं च - न हि दीपादेः स्वप्रभावलनिभांसि तत्वेनाप्रकाशत्यमिति । ततश्च स्वधर्मभूतज्ञान्पभाक्लनिभस्यतया कथं ज्ञातुरन्य तच कथमित्यत्राहेति । प्रकाशाश्रयस्य तस्यानुभूत्यादिशब्दिसप्तकर्मकसकर्तृक ज्ञानरूपप्रकाशत्वं कथमित्याक्षे निपाय । चैतन्यं ज्ञानस्पमिति । व्यवहारानु गुणत्वमित्यर्थः । आत्मनेि ज्ञानशब्दस्य स्म फाशत्यभिप्रथत्वात्, आत्मनि प्रयुज्य मानो ज्ञानशब्दः स्वप्रकाशे रुढ इत्युक्तत्वाख व्यवहारानुगुणत्वलक्षणस्वप्रकाशत्वमेव ज्ञानशब्देनेह विवक्षितम् । तचानुभूतिसंवेिदादिशब्दाभिलनीयस्याप्यकर्मकस्या. कर्तृकस्य युज्यत इति भावः । अहमर्थस्य चैतन्यस्वभावस्थ इति । “ अत्रायै पुरुषः स्वयं ज्योतिः ) इत्यादिवाक्यैरनन्याधीनप्रकाशत्वलक्षणचैतन्यस्वभावत्वे प्रमाणे दर्शवि०५न् प्रकाशगुणस् कथभङ्गन्याधीनकाशत्वं सजातीयान्वयदर्शनरुपोग्यतायाः अभवादित्याशङ्कय प्रकाशत्वस्वभावस्य प्रकाशगुणकत्वं दीपादौ दृष्टमिति योग्यतां प्रदर्शयतीत्यर्थः । न तु स्वप्रकाशत्वलक्षणचैतन्यस्वभावत्वमिति मन्तव्यम् । एतेन अहमर्थस्य चैतन्यस्वभावत्वे श्रुतिप्रमाणे वक्ष्यन्' इति प्रथपर्यालोचनायां चैतन्य स्वभावत्वमेवानन्याधीनकाशमनिति प्रतीयते । “यः प्रकाशस्वभावः सोऽनन्य धीनभकाशः' इति तर्कस्यान-धीनमकाशत्वप्रतिपादकश्रुत्यग्राहकत्वस्यैव युक्तयः