पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीरङ्गरामानुजमुनिविरचिता चैतन्यस्वभावत्वानन्याधीनप्रकाशस्वयोरैक्यावश्यंभवत् । ततश्चाहमर्थोऽन्न्याधीन प्रकाशः स्वप्रकाशत्वादिति साध्यसाधनयोरविशेषः, द्वयोरपि चैतन्यस्वभावत्वरूपत्वात्-- इति शङ्का परास्ता, चैतन्यस्वभावत्वस्यैकरूपत्वाभावात् । केचित्तु - अहमर्थोऽनन्या धीनप्रकाशः स्वयंप्रकाशत्वादिति पूर्वोक्तानुमाने व्याप्ति दर्शयतीत्यपि व्याचक्षते । न च -- 'तत्र स्वयंपकाशत्वं हेतुः, इह तु प्रकाशस्वभाव इत्युच्यन ' इति वैरूप्यं शङ्कयम्, द्रयोरप्येकत्वात् । खयंप्रकाशत्वादित्यस्यापि प्रकाशस्वभावत्वादित्येवार्थ इति । तस्मिन्नपि व्याख्याने न दोष । आत्मदीपेति । अत्र समाहारगों द्वन्द्वः। अतश्चनुष्धैपि न द्विवचननिर्देशानुपपत्तिरिति द्रष्टव्यम् । यादृशमिति । साक्षात्रं परौदासीभ्येन व्यवहारानुगुणत्वमित्यर्थः । यद्वा आत्पदीपयोर्धर्मभूतज्ञानप्रभयोरित्यर्थः । तादृशमिति । दीपतत्भयोरौज्ज् ल्यम्, आत्मधर्मभूतज्ञानयोः स्फुरणमित्यर्थ । साध्यवैकल्याशङ्कयेति । इदमुपलक्षणम् - साधनवैकल्यमित्यपि द्रष्टव्यम् । पितस्समवेतार्थेति । न च पितत्समवेतोर्थयोः रूप पेक्षया धर्यन्तरत्वातेन कथं तारणमिति वाच्यम्, धभ्यः रशब्दस्य स्वाश्रयेतद्रव्यार्थकत्वस्योत् । ग्रन्थे स्पष्टत्वात्। चैतन्यस्वभापतेत्यादि भाष्यमति । यद्यपिं 'यः प्रकाशस् भावः । इत्यारभ्य तर्करूपत्वं प्रागुन्थस्तम्, तथापि चैतन्यस्वभावतेत्यारभ्य तर्करूपत्त्रेऽपि विरोधा भावादेवमुक्तमिति द्रष्टव्यम् । ज्ञानधर्मकत्वज्ञानस्वरूपतोक्तरिति । हेनुसाध्यो प्रदर्शनादिति भावः । { ननु कपूरादीनां दूरोपलब्धगन्थानामिति [दूरोपलब्धगन्धानमिति } हेतुगर्भविशेषणम् । कपूरादीनांदूरोपलब्धगन्धत्वादित्यर्थः। अतश्च यत् कैश्चिदुक्तम्

  • दूरोपलब्धगन्धानामित्येतत् प्रक्षितम् । तथाहि सात समुद्रसं टादीति ग्रन्थस्या

प्रसक्तप्रतिषेधताप्रसङ्गात् । इति--तन्निरतम् । अत्र समुट्रसंपुट्योः सामान्यविशेष रुपेणार्थभेदसत्त्वान्न पैौनरुक्त्यशङ्का । उभयादिसंप्रतिपन्नानामेवेति । उपलभ्य भानगन्धाश्रयणामेषामेवात्रयवानां निश्चलतयावस्थितिमात्रमेव लधु; न तु-तेषामव यवानां संयोगविशेषरूप उपनिशातः, तद्धेतु धन्तरोत्पत्तः, तदुतरक्षणे विश रणम् , तदधीनबर्मिनाशः, पुनरपि तदुत्तरक्षणे घुञ्जीभावेन धन्यैश्तरोत्यत्तिरित्यादि कल्पनम् । अतो न गौरवमिति भाव । अकृतिरिति । निव्र्यापारः, निश्चल