पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भात्रप्रकाशिका (ज्ञानस्वरूपत्वज्ञानगुणकत्वे ) १४ इत्यर्थः । वायुनेजःप्रभृतिभिः संवन्ध्रादेतिं ; रश्मिमत्वे नेज संबन्ध एव प्रोजकः इति द्रष्टव्यम् । गत्वा गां रश्मीनामिति । कपालं निर्भिद्य सलिले प्रविष्टानामपि ततोऽचिरादूर्धनिर्गमनमेव स्यान्; न तु तत्र त्रिश्रम इति भावः । इत्युत्तरमन्धानुसारत् । केचतु - अग्-ितै विशीणीबयक्संक्रमणमभ्युपे म् । अत एव हि. सिद्धं नः स्मीट्टिनम्, तेषामेव निशाणावयानां प्रभात्वावाःादित्याशङ्कय निषिध्यते 'सलेिलादौ ?ामन्तः' इत्युत्तरग्रन्थेनेति वर्णयन् ि । तदुपात्तापुक्ता ग्न्ययवकार्यमिति प्रतीयत इति । अत्र केचिन् - सौर्षःशमीनां संताप न स्यात् ? उभयोरपि परस्परानुपवेशस्य प्रामाणि कवत् । तस्मादप्युभयोरप्युष्णत्वा वायुलेिं वर्षतेि शोषयति । इत्युक्त शेषणस्यापि किंचिद् द्वारयापेक्षितम् । न चागोन दिवापि तापहेतुत्वदर्शनात् तदा सूर्यश्यवयवानुप्रवेशात् स्वत एवाग्ने स्तापहेतुत्वमिति वक्त शक्यम् , “ रश्म्यनुमारी ” इन् िसुझेोक्तन्यायेन रौ सूर्य रश्मीनां संतापहेतुत्वस्य सिद्धतथा तदानीमन्यनुप्रवेशाभवत् संतापहेतुत्वं न स्यादिति साम्यत् । अम्:यवयवादीनामनुपवेशत् सौरकिरणानामनुप्रवेशे दोषाभावाचेत्यपि द्रष्टव्यम् (वदन्ति ?) । ननु च्लोपणद्रवीभूतेति । अत्र केचित् – अयं ग्रन्थः ऊध्र्वमृद्भ्येतेि ऊर्ध्वगमनतिथैगमनस्वभावबिरोधप्रदर्श भाष्यस्यावारिका; न तु विशरणपिण्डी भावस्वभावविरोधप्रदर्शकस्य । न हेि विशरणस्वभावेति पूर्वभाष्यस्य तत्पूर्वमेवाव तरितत्वात् । अतश्ध ऊध्र्वमुद्भयेतीति प्रतीकग्रहणं युक्तमिति वदन्ति । ऋजुदेश एव छायायोगादवगम्यत इति । यदि प्रभाया ऋजुअपरणनियमो न स्यात्, तदा दीपप्रभाव्यवधायकस्तम्भन्नरेितान्वकारस्थले प्रभाया क्रमार्गेण वायुनीतांसूनामिव गमनप्रसङ्गेन तत्रत्यान्धकारेऽप्यार्जवं न स्यादित्यर्थः । । ननु तिरोधायकपदार्थ प्रति ऋजुमदेश एव, छायायोगे नियमो नाति; तथा हि सति व्यवधायकस्य पदार्थस्य