पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीरङ्गरामानुजमुनेिचेिरचेिता दीपसंनिकृष्टत्वे पृथ्वग्रा सूक्ष्मला छा नोपलभ्येतेत्यत्राह-छायावैपुल्यांमेति । छायापृथ्वग्रन्वं निरु मानरश्मीनां पृथ्वग्रसूक्ष्ममूल-निवन्धनमित्यर्थ उत्पत्तिविनाशसामग्रीभ्यामिति । अघमिहनुमानक्रम . द्वितीयादिश्यैवयवानि संयोगो दीपोत्थादकः वथैवयवाग्यिसंयोगत्वत्, प्रथमवत्वयवान्निसंयोग त् । प्रथम वर्तिकावयवनाशो दीपनाशहेतुः, वर्तिकावयवनाशात् चरमवर्तिकावयवनाशावदिति । भाष्ये औuयाधिक्यमित्याद्युपलब्धिव्यवस्थाप्पांमति । इदमुपलक्षणम् औष्ण्याधिक्यं न प्रभाधर्मः, अपितृदुभूतस्पर्शनां तत्सहचरितान् तेजोवयवानां धर्म इत्यपि सुवचमिति द्रष्टव्यम् । अनेन वक्ष्यमाणश्रुतिवाक्य. इति । ननु ज्ञानादेव्यपदेशस्य स्वप्रकाशत्वमादाय निर्वाहः । क्वप्रकाशत्वस्य तु चैतन्यस्वभावत्व मादाय निर्वाहः; चैतन्यम्वभावना हि स्वप्रकाशते थुपादनात्; अतोऽन्योन्याश्रय इति चेत् – न; चैतन्यस्वभावत्वमित्यत्र चैतन्यलक्षणज्ञानत्वं व्यवहारानुगुणत्वमात्र मे, न तु संवेिदनुभूत्यवगत्यादिशब्दप्रवृतिनिमित्तत्वमभिप्रेत्येति पूर्वोक्तस्वाददोषात् । व्यतिरेकशब्देन निःशेपग्रहणं कृतमेिति । अन्तरङ्गः कृत्रुः सैन्धव घन यपेक्षया बहिरङ्गव्यतिरिक्त :, कृत्स्रः सैन्धवघन ३त्युक्त, असंकुचित ङ्गप्रतीतिरनुभवसिद्धेति भा स्वसंबन्धितथा प्रतीतमितेि । स्वसंबन्धापतीौ स्वसंबन्धितय। अप्रतीतमित्यन्वयः । ज्ञानान्तरवेद्यत्वं स्यादितेि । ज्ञातृज्ञानसंबन्धविषयक ज्ञानस्य संबधिभून तृज्ञानविषयकत्वावश्यंभावादिति भाव । नवेवं ज्ञानत्व वैशिष्टयमात्मनि ध प्रत्यक्त्वानुकूलत्वैकत्ववैशिष्टयं कथं भयात् ? वैशिष्टयानुः योगिनः स्वस्य स्वविषयत्वासंभवादित्यपि वक्त शक्यमेितेि चे , तस्या: प्याक्षेपस्येष्टत्वात् / संबन्धविषयकज्ञानेन सह ज्ञासंबन्धस्यापीति । ज्ञतृ व्यवसायसंबन्धविषयकानुब्धवसायेन सह ज्ञतुः संबन्धस्यापि वेद्यत्वायानुव्यवसायानु व्यवसायः स्वीकर्तव्य इत्यर्थः । अहमर्थो हि विशेष्य स्वभावः स्वात्मान धुपस्थापयतीति । न च प्रत्यक्त्वानुकूलवैकत्वभिन्नात्मधर्मग्रहे आत्मनः सामथ्र्याः भावात् कथं विशेष्यत्वस्य ग्रहणमिति वाच्यम्, विशेष्यत्वस्य स्वभावानतिरिक्तत्वेन