पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ तथा सति तत्प्रयोगसाधुना तः | अथ सामान्यधर्मस्य विशेषणेऽप्यन्वयेष्ठौ न समासः, प्रभ्र नमात्रेऽन्येष्टौ च समासः साधुरिति चेत् – तर्हि अस्यैव सूत्रस्य तवान् अर्थ उच्यताम् । सामान्यमयोगे = धर्मस्य साधारणतया अप्रयोगे उभयान्वयविवक्षया प्रयोगभावे उपमितसमास इति ! तत् किं सूत्रान्तरण तक्रि यासेन वस्तुत: सामान्यपदेन किं ग्रहीतुमुचितमिति विवेचनीय । सामान्या प्रयोगे =ः सादृश्यार्थनेवशब्दाप्रयोगे इति केचित् । तन्न युक्तम् । ' उपमानानि सामान्यवचनै : रितेि मूत्र इबालपि समानाधिकरणसमासत्वादेव तदप्रयोगस्य सिद्धः। अतः यद्धर्मप्रभुक्तमिह प्रथमतः सादृश्यस्फुरणम्, स एव धर्मः सामान्यम् । यत् पुरुबुद्धिौशलकल्पितादन्यत् लौकिकपरीक्षकोभयसंप्रतिपत्रं क्षिप्रस्फूर्तिकं सादृश्यस्य अन्यत् कविप्रतिभाविश्रान्तं तत्रापि श्रेषाद्यपस्कृतं सर्वथा सादृश्यप्रतिपत्प्रियोजकं न भवति । तथाच थोपमानोपमेयस्थले श्रोता सादृश्यपयोजधाकारं कञ्चित् अनुक्तमपि झडिति गृहीत्वा इवशब्दस्य तस्य वायोगेऽपि सादृश्यं बोढुं प्रभवति, तत्रोपतिसमाप्त , यथा व्याघ्राद्युपमाने इति स्वार्थः । न च सकलकलः पुचन्द्र इत्यादौ तदभावं । तथासति श्रोता पुरस्य चन्द्र : पुरचन्द्र इथेबाथै गृह्णीयात् । यत्रोत्कृष्टवस्तुरूपणम्, तत्रोत्कर्षप्रतीतिः यत्र निकृष्टवस्तुरूपणम्, तत्र निकर्षप्रतीतिरित्यस्यानुभवसिद्धतथा सामान्यत उत्कृष्टत्वेन का उत्कर्षप्रयोजकसंमीणनत्वाद्याकारेण वा प्रथमतः सादृश्यप्रतीतिरित्येव वक्तव्यः । अन्यथा प्रयुक्तधर्मतिरिक्तस्य सादृश्यप्रयोजकस्य ग्रहणे मानाभाव इति तदग्रहणे समथ्यैमाने, ‘सहिवीसंगमसक्तो जयति महीपाल ! भहेिषराजोऽयम् । इति कथिते कुपितो नृप उपशान्तोऽभूत् वेिगृह्य षष्ठयन्तम्' इति महिषी राजेवेति विश्रहृमया कोपः षष्ठीतत्पुरुषकल्पनया राजमहिषसम्मासंभावनयोपशमधेति क्रमो