पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( ज्ञातृत्वम्यान्:करमश्रधर्मत्वनिरासः) प्रती:ि 'दर्पणे मुग्वम् । प्रभायां प्रभाश्रयमण्यध्यासवदनुभूताश्नुभूत्याश्यहः:आंध्यापः कुने न संभवेदिति तथा संभवतीति भावः । पदद्वयप्रवृत्तिनिमित्तोरिति । ननु मालिन्यपदप्रवृति निमित्तस्य मालेिभ्यस्त्रस्य १गपदप्रवृतिानमित्तम्य रगत्वस्य च कथं दिङ्नभोवृत्तित्वम् । कथं वा “सर्वदिक्ष्वपि शैव मे ? इति सर्वासु दिक्षु कशिन्यध्याये दिक्वकामिनी त्वामानाधिकरण्यमिति चेत् - न ; तादृशस्थले संयुगरोिपध्षतथा वैयधिकरध्वेन भ्रमसंभचालू । न चान्नपि संसर्गारोफेऽस्त्वनि वाच्यम्, तथा हि भति 'दिक्षु कामिन', दिक्षु मालिन्यम् । इक्त् ि 'अनुभूनावहन् ? इति प्रतीतिप्रसङ्ग इति भावः । तदधिकरणा यासानुदय इति । अनुभूतित्वस्फुरणस्य भ्रश्छेतुत्वं वदता अनुभूत्य स्फुरणमध्यासहेतुरियुक्त स्थात् ! ततश्चधिष्ठानम्फुरणरूपहेवभावादध्यासान्द्रयप्रसङ्ग इति भावः । अधिष्ठानस्फुरणस्य हेतुत्वाभावादध्यासोदयः संभवतीत्यक्षिपतिं – नन्व ध्यासुदयो दुर्वच इ त । तदकाशाद्ध्यासोदय इति । तत्प्रकाशस्याद्धेतु त्वदध्यासोदय इत्यर्थः । अप्रतिपन्नस्याधिष्ठनत्वायोगादिति । अश्यासदशायाम् प्रतिपन्नस्येत्यर्थः । वृषणान्तरमाह--विषयाश्रयशून्याया तेि । केचित्तु- अप्रि पन्नस्य । सथा अप्रतिपन्नस्येत्यर्थः । तदुपपादकमुत्तरवाक्यमेिति वदन्ति । ज्ञातृत्वपरश्रुतिवाक्यादिति । “परात् परं पुरेिशयं पुरुषमीक्षते ',

  • सर्वे हैं पश्यः पश्यति ? इत्यदिवाक्यादित्यर्थः । तादृशाहंकारग्रन्थिस्थमितेि ।

विकारिजडद्रव्यस्थमित्यर्थः ; न तु वेिक्रियात्मकजडद्रव्यस्यमितेि , मन्तव्यम् अविक्रियस्येति पूर्वग्रन्थानुसारात् क्किारास्पदेतेि भाष्यानुगुण्याश्च । दृश्यत्वादि त्यर्थ इति । दृश्यत्वादिति शेष इत्यर्थः । देहात्मभेद इति । देहस्य ज्ञातृत्वा भाव इत्यर्थः । कचिज्ज्ञात्वाभावप्रयोजकस्येति । नन्वेचं ज्ञात्क्स वित्व प्रयोज्यत्वं स्यात् । न चेधापाति; । धर्मभूतज्ञाने ज्ञातृत्वक्षङ्गः । न च त्विमात्म त्वम्, तदभावो । ज्ञातृत्वाभावप्रयोजक इति वाच्यम्, आत्मत्वज्ञातृत्वयो; अयोऽथ