पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ श्रीरङ्गरामानुजमुनिविरचेिता प्रयोजकभावस्य काप्यग्रहादिति चेत्-न ग्रहेऽप्यात्मभावय ज्ञानृत्वाभावमोजकत्वदर्शनादिति भावः । क्तुनस्तु अचेतन त्वादीत्य तदुपसंविज्ञानबहुत्रहिणा दृष्यवादिकभुक्तमिति ध्वेयम् । पूर्वोक्त ठयाप्तिस्थापनायेनि ! *चेतनासाधारणधर्मवाच ज्ञातृवस्येति पूर्वोक्तव्याप्तिस्था पनायेत्यर्थः । न हि वयं द्रष्टत्यादीति । देहस्य जडत्वान्न द्रष्टत्वम्। ततश्चानात्मत्वमिaि चार्याकं प्रति न देहात्ममेदं साधयामः । अपि त्वामनो दृशस्वरूपत्वात् देह चातधात्वात् देहस्यानात्मवमित्येव साधयाम इत्यर्थः । द्रष्टत्पाभावस्याचेतनत्वादि प्रयोज्यत्व इति । अचेतनत्वादीत्यल अनद्गुणसंज्ञिानबहुत्रोहिबशान् दृश्य त्वस्य ग्रहणात् । द्रष्टत्वाभावेऽप्यवेतत्वादिकमित्युत्तस्त्रापि दृश्यत्वमेव विवक्षितम् । मृषावाद्यसाधारणेति । यदि दृश्यस्य द्रष्टरक्म् , नहिं वशित्वमपि किं न स्यान् ? यदि च कर्मणः क्रियात्वं न संभवतीत्फुच्येन, तर्हि कर्मणः कर्तृत्वमपि न सभवति : कर्मस्वकर्तृत्वक्रियात्बानां पस्परविरोधादिति भावः । यद्यपि सिद्धान्ते दृशेरपि दृश्य त्मभ्युपतम्--तथापि पस्मतानुसारदेवमुक्तमितिं द्रष्टव्यम् । जलप्रत्ययगोचरत्व त्विमति स्थितवान् । ततश्चाहेभयपक्षिधत्वे नमस्क्वाधकम्; प्रत्युतमबाधमेवेति भावः । परमात्मन्थनात्मत्वादिग्रसङ्गचिित । यदि परमात्मा कर्ता स्यात्, अनात्मा स्यादित्यपादने, तस्मान्न कर्तेति विपर्यये पर्यवसाने, कर्तृत्वदिश्रुत्या बाधप्रसङ्ग इत्यर्थः । द्वितीवे परमात्मन्यसिद्धिरिति । कर्तृत्वेऽहंग्रत्ययगोचरत्वे चाभ्युपगम्यमान इत्यस्य परमात्मनः स्यन्दरूपक्रियाश्रयत्वेऽहंप्रत्ययोचरत्वे चाभ्युपगम्यमान इत्यर्थः पर्यव प्तिः । ततश्च तथाभ्युपगोऽसिद्ध इत्यर्थः त्कें पराभ्युपगतस्यैवपादकत्वादिति भावः। असमपेक्ष्येोदयास्तमयव्यक्देश इति भाण्ये प्रसस्यशब्दस्य प्रसस्यार्थत्व माश्रित्य अक्षरणान्यव्यतिरेकाभ्यां ज्ञानस्थशिन् उदक्षस्तमयस्यवहार इत्यर्थः प्रतीयते। 1' स्वाभाविकं रूपम् इति भण्वे तत् स्वाभाविकं च न भवतीति चशब्दो